SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्र [सूत्र-२ "चिट्ठिता चेव तम्मि तूहम्मि" अस्य व्याख्या - "कोनाली" पच्छदं । गंतुकामो सागारिगो साधू दगतीरे दटुं तम्मि चेव "तूहम्मि” त्ति तित्ये चिट्ठति । - अहवा-परकूलातो वि साधुसमीवं एति । "कोनालि' त्ति गोट्ठी। गोट्ठीए साधुणा सह बोल्लालावसंकहेण चंकमणं करेंतो मच्छिस्सं, तत्थ साधुसंलावणिमित्तं अच्छंतो छक्काए वधति ॥५३२२॥ "अच्छते संकापद" ति अस्य व्याख्या - दग-मेहुणसंकाए, लहुगा गुरुगा य मूल णीसंके । दगतूर कंचवीरग, पघंस केसादलंकारे ॥५३२३।। दगतीरे साधु अच्छतं दद्रु कोइ संकेज्जा - कि उदगट्ठा अच्छति । अह कि संगारदिण्णतो ? तत्य दगसंकाए चउलहुं, णिस्संके चउगुरु । मेहुणसंकाए चउगुरु, णिस्संकिते मूलं । "3मज्जण दळु सतीकरणं" ति अस्य व्याख्या - "दगतूरं" पच्छदं । कोति सविगारं मज्जति, दगतूरं करेंतो एरिसं जलं प्रप्फालेति जेण पुरवसद्दो भवति । एवं पडह-पणव-भेरिमादिया सहा करेंति । अधवा - कुचवीरगेण जलं पाहिंडति । कुंचवीरगो सगडपक्खसारिच्छं जलजाणं कज्जति । सुगंधदन्वेहि य आघंसमाणं केसवत्थमल्लयामरणालंकारेण य प्राभरेते दर्दू भुत्तभोगिसतिकरणं, इयराण कोउयं भवइ । पडिगमणादी दोसा ।।५३२ इमे इत्थीसु मज्जण-हाणट्ठाणेसु अच्छती इत्थिणं ति गहणादी । एमेव कुच्छितेतर-इत्थीसविसेस मिहुणेसु ॥५३२४॥ इत्थीमो दुविहा - प्रदुगुंछिता दुगुंछिता य। तत्थ प्रदुगंछिता बंभणी खत्तिया वेसि सुद्दी य। दुगुंछिता संभोइयदुप्रक्खरियाप्रो, अहवा णडवरुडादियानो प्रसंभोइय इत्थिप्रामो । एताप्रो वि दुविधाम्रो - सपरिग्गहा अपरिगहाम्रो य । एत्थ सपरिम्गहित्थियाणं वसंताइसु अण्णत्थ ऊसवे विभवेण जा जलक्रीडा संमज्जणं, मलडाहोवसमकरणमेत्तं व्हाणं, जलवहणपहेसु वा प्रणेसु वा णिल्लेवणट्ठाणेसु इत्थीणं अच्छंतस्स प्रायपरोभयससुत्या दोसा। अधवा - तसिं गाययो पासित्ता जत्थऽम्ह इत्थीमो मज्जणादी करेंति तत्थ सो समणो परिभवं - कामेमाणो अच्छति, दुट्टो ति काउ गेण्हणादयो दोसा । जाप्रो पुण अपरिग्गहापो कुच्छिया इयर त्ति अकुच्छिया कः इत्थीमो तासु वि एवं चेव पायपरोभयसमुत्था दोसा। "मिहुणं" ति जे सइत्थिया पुरिसा तेसु मिहुणक्रीडासु क्रीडतेसु सविसेसतरा दोसा भवंति ॥५३२४॥ जम्हा दगसमीवे एवमादिया' दोसा तम्हा 'चिट्ठणादिया पदा इमे तत्थ णो कुज्जा - चिट्ठण णिसिय तुयट्टे, निदा पयला तहेव सज्झाए । झाणाऽऽहारवियारे, काउस्सग्गे य मासलहुं ॥५३२५॥ उद्धट्टितो चिट्ठइ, णिसीयणं उवविट्ठो चिट्ठइ, तुयट्टो णिव्वष्णो अच्छति ॥५३२५।। १ गा० ५३२१ । २ गा० ५३२१ । ३ गा० ५३२१ । ४ गा० ५३१० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy