________________
भाष्यगाथा ५३१६-५३२२]
षोडश उद्देशक:
एस समणगो महासद्दियं पडिसेवंतो दिट्ठो", तत्थ वि गेण्हणादिया दोसा । एवं गामारण्णतिरिएसु दोसा भणिता। जा य जत्य काए मारोवणा भणिता सा सव्वा उवउंजितूण भाणियन्या ॥ एते तिरियाणं दोसा भणिता ।
इदाणि मणुस्साणं "प्रारणमणुय" पच्छद्ध।
मणुया दुविधा - प्रारणगा गामेयगा य । (स्थ मारणयाणं पुरिसाण य इत्थियाण य ते चेव णियत्तणादिया दोसा जे तिरियाणं भणिया ।।५३१८।।
इमे य अण्णे दोसा -
पावं अवाउडातो, सबरादीतो तहे। णित्थक्का ।
भारियपुरिस कुतूहल, आतुभयपुलिंद आसुवधो ॥५३१६।। पुवढे कंठं । णित्थक्का णिल्लज्जा । तातो साधु दळूणं पारियपुरिसो त्ति काउं पुलिदियादिप्रणारिया कोउएणं साधुसमीवं एज्जंतानो दटुं प्रायपर उभयसमुत्था दोसा भवेज्ज । मेहुणपुलिंदो वा तं इथियं साधुसगासमागतं दद्रु ईसायतो रुट्ठो “मासु" सिग्धं मारेन्ज ।।५३१६॥
थी-पुरिसअणायारे, खोमो सागारियं ति वा पहणे ।
गामित्थी-पुरिसेसु वि, ते विय दोसा इमे चऽण्णे ॥५३२०॥ अधवा - सो पुलिंदपुरिसो पुलिंदयाए सह प्रणायारं प्रायरेज, तत्थ भुत्ताभुत्ताण सतिकरणकोउएहि चित्तखोहो हवेज । खुभिए य वित्त पडिगमणादिया दोसा ।।
अहवा - सो पुलिंदतो प्रणायारमायरिउकामो सागारियं ति काउं साधुं पहणेजा मारेज वा । एते मारण्णयाण दोसा । गामेयकपुरिसइत्थीण वि एते चेव दोसा, इमे य प्रणे दोसा ॥५३२०॥
- चंकमणं पिल्लेवण, चिट्टित्ता चेव तम्मि तूहम्मि ।
अच्छते संकापद, मज्जण दटुं सतीकरणं ॥५३२१॥ 'चंकमणे" ति अस्य व्याख्या -
अण्णत्थ व चंकमती, 'मज्जण अण्णत्थ वा वि वोसिरती।
कोनाली चंकमणे, परकूलातो वि तत्थेति ॥५३२२॥ कोइ पण्णत्थ चंकमतो साधू दगतीरे दटुं तत्येति एत्य साधुसमीवे चेव चंकमणं करेस्सामि, किं चि पुच्छिस्सामि वा बोल्लालाव-संकहाए अच्छिस्सामि, साधु वा दगतीरे चंकमंतं दह्र गिही अण्णथाणामो तत्थेइ महं पि एत्थेव चंकमिस्सं, सो य प्रयगोलसमो विभासा ।
अहवा - तत्थ 3दगतीरे चंकमणं करेस्सामीति प्रागतो तत्थ साधं दळूणं वितेति - "जामि इतो ठाणातो अण्णत्थ चंकमणं करेस्सामी" ति गच्छति, गच्छंते अधिकरणं । "४णिल्लेवणं' ति अस्य व्याख्या - मज्जण अण्णत्थ वा वि वोसिरति" ! सणं वोसिरितुं प्रणत्थ पिल्लेवे उकामो साधु दट्ठ साहुसमीवे एउं निल्लेवेइ । एवं मजणंपि, मजणं ति हाणं ।
अहवा - तत्थ मिल्लेविउं कामो साहुं दटुं प्रणत्व गंतुं णिल्लेवेति एवं मज्जण सण्णवोसिरणं पि । १ गा० ५३२। २ प्रायमण"इत्यपि पाठः । ३ . समीवे, इत्यपि पाठः । ४ गा० ५३२१ । ५ प्रायमण"इत्यपि पाठः । ६ गा० ५३२२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org