SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५३१६-५३२२] षोडश उद्देशक: एस समणगो महासद्दियं पडिसेवंतो दिट्ठो", तत्थ वि गेण्हणादिया दोसा । एवं गामारण्णतिरिएसु दोसा भणिता। जा य जत्य काए मारोवणा भणिता सा सव्वा उवउंजितूण भाणियन्या ॥ एते तिरियाणं दोसा भणिता । इदाणि मणुस्साणं "प्रारणमणुय" पच्छद्ध। मणुया दुविधा - प्रारणगा गामेयगा य । (स्थ मारणयाणं पुरिसाण य इत्थियाण य ते चेव णियत्तणादिया दोसा जे तिरियाणं भणिया ।।५३१८।। इमे य अण्णे दोसा - पावं अवाउडातो, सबरादीतो तहे। णित्थक्का । भारियपुरिस कुतूहल, आतुभयपुलिंद आसुवधो ॥५३१६।। पुवढे कंठं । णित्थक्का णिल्लज्जा । तातो साधु दळूणं पारियपुरिसो त्ति काउं पुलिदियादिप्रणारिया कोउएणं साधुसमीवं एज्जंतानो दटुं प्रायपर उभयसमुत्था दोसा भवेज्ज । मेहुणपुलिंदो वा तं इथियं साधुसगासमागतं दद्रु ईसायतो रुट्ठो “मासु" सिग्धं मारेन्ज ।।५३१६॥ थी-पुरिसअणायारे, खोमो सागारियं ति वा पहणे । गामित्थी-पुरिसेसु वि, ते विय दोसा इमे चऽण्णे ॥५३२०॥ अधवा - सो पुलिंदपुरिसो पुलिंदयाए सह प्रणायारं प्रायरेज, तत्थ भुत्ताभुत्ताण सतिकरणकोउएहि चित्तखोहो हवेज । खुभिए य वित्त पडिगमणादिया दोसा ।। अहवा - सो पुलिंदतो प्रणायारमायरिउकामो सागारियं ति काउं साधुं पहणेजा मारेज वा । एते मारण्णयाण दोसा । गामेयकपुरिसइत्थीण वि एते चेव दोसा, इमे य प्रणे दोसा ॥५३२०॥ - चंकमणं पिल्लेवण, चिट्टित्ता चेव तम्मि तूहम्मि । अच्छते संकापद, मज्जण दटुं सतीकरणं ॥५३२१॥ 'चंकमणे" ति अस्य व्याख्या - अण्णत्थ व चंकमती, 'मज्जण अण्णत्थ वा वि वोसिरती। कोनाली चंकमणे, परकूलातो वि तत्थेति ॥५३२२॥ कोइ पण्णत्थ चंकमतो साधू दगतीरे दटुं तत्येति एत्य साधुसमीवे चेव चंकमणं करेस्सामि, किं चि पुच्छिस्सामि वा बोल्लालाव-संकहाए अच्छिस्सामि, साधु वा दगतीरे चंकमंतं दह्र गिही अण्णथाणामो तत्थेइ महं पि एत्थेव चंकमिस्सं, सो य प्रयगोलसमो विभासा । अहवा - तत्थ 3दगतीरे चंकमणं करेस्सामीति प्रागतो तत्थ साधं दळूणं वितेति - "जामि इतो ठाणातो अण्णत्थ चंकमणं करेस्सामी" ति गच्छति, गच्छंते अधिकरणं । "४णिल्लेवणं' ति अस्य व्याख्या - मज्जण अण्णत्थ वा वि वोसिरति" ! सणं वोसिरितुं प्रणत्थ पिल्लेवे उकामो साधु दट्ठ साहुसमीवे एउं निल्लेवेइ । एवं मजणंपि, मजणं ति हाणं । अहवा - तत्थ मिल्लेविउं कामो साहुं दटुं प्रणत्व गंतुं णिल्लेवेति एवं मज्जण सण्णवोसिरणं पि । १ गा० ५३२। २ प्रायमण"इत्यपि पाठः । ३ . समीवे, इत्यपि पाठः । ४ गा० ५३२१ । ५ प्रायमण"इत्यपि पाठः । ६ गा० ५३२२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy