SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ माव्यगाथा ५३४६-५३५४] षोडश उद्देशकः इदाणि 'रातिणियकज्जति - उल्लोयण णिग्गमणे, ससहातो दगसमीव आतावे । उभयदढो जोगजढे, कज्जे आउट्ट पुच्छणया ॥५३५०॥ - चेतियाण वा तद्दनविणासे वा संजतिकारणे वा अण्णम्मि वा कम्हि य कज्जे रायाहीणे, सो य राया तं कज्ज ण करेति, सयं बुग्गाहितो वा, तस्साउट्टणाणिमित्तं दगतोरे भातावेज । तं च दगतीरं रणो प्रोलोयणठियं पिगमणाहे वा । तत्थ य प्राताचेतो ससहाम्रो पातावेति उभयदढो घितिसंघयणेहिं । तिरियाणं जो प्रवतरणपहो मणुयाण य पहाणादिमोगट्ठाणं तं च वज्जेउं पातावेइ । कज्जे तं महातवजुत्तं दट्टे अल्लिएज्ज, राया प्राउट्टो य पुच्छेज्जा - "f कज्जं पायावेसि ? अहं ते कज्ज करेमि, भोगे वा पयच्छामि, वरेहि वा वरं जेण ते अट्ठो"। ताहे भणाति साहू - "ण मे कज्जं वरेहि, इयं संघकज्जं करेहि" ॥५३५०।। इमेरिसो सो य सहायो भावित करण सहायो, उत्तर-सिंचणपहे य मोत्तूणं । मज्जणगाइणिवारण, ण हिंडति पुष्फ वारेति ।।५३५१।। धम्म प्रति भावितो, ईसत्थे धणुवेदादिए कयकरणे संजमकरणे वा कयकरणे, ससमयपरसमयगहियऽ स्थत्तणमो उत्तरसमत्थो, अप्पणो वि एरिसो चेव । सो य सहामो जति कोइ अणुकूलपडिणीयत्तणेणं सिंचति वा मजति वा पुष्पाणि वा पालएति तो तं वारेति । तम्मि गामे णगरे वा सो पायावगो भिक्खं ण हिंडइ, मा मरुगादि पदुवा विसगरादि देज्ज ॥५३५१॥ जे भिक्खू सागणियसेज्जं अणुप्पविसइ, अणुप्पविसंतं वा सातिजति ।।सू०॥३॥ सह अगणिणा सागणिया । सागणिया तू सेजा, होति सजोती य सप्पदीवा य । एतेसिं दोहं पी, पत्तेय-परूवणं वोच्छं ॥५३५२॥ सागणिसेज्जा दुविधा - जोती दीवो वा । पुणो एक्केक्का दुविधा - प्रसव्वरातो सब्बराती य । असवरातीए दीवे मासलहुं । सेसेसु तिसु विकप्पेसु चउलहुगा पत्तेयं ।।३३५२॥ दुविहा य होति जोई, असव्वराई य सव्वरादी य । ठायंतगाण लहुगा, कीस अगीयस्थ सुत्तं तु ।।५३५३।। "जोइ" त्ति उद्दियंत । सेसं कंठं । चोदगाह रणत्थि अगीयत्थो वा, सुत्ते गीओ य कोति णिहिट्ठो! जा पुण एगाणुण्णा, सा सेच्छा कारणं किं वा ॥५३५४।। १ गा० २५० । २ देखो गा० ५३३१ से ५३५३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy