SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्रे सूत्र-२ वच्छजणवए कोसंबी णगरी, तस्स अहिवो संताणितो राया, तस्स भगिणी जयंती। तीए भगवं वद्धमाणो पुच्छियो। 'धम्मियाणं किं सुत्तया, सेया ? जागरिया सेया? भगवया वागरियं - "धम्मियाणं जागरिया सेया, णो सुत्तया। अधम्मियाणं सुत्तया सेया, णो जागरिया ।" __ "अहिंसु" ति अतीते एवं कहियवान् ॥५३०६॥ किं चान्यत् - णालस्सेण समं सोक्खं, ण विज्जा सह णिदया । ण वेरग्गं ममत्तेणं, णारंभेण दयालुया ॥५३०७॥ कंठा तासेतूण अवहिते, अवेइएहि व गोसे साहेति । जाणते वि य तेणं, साहंति न वण्ण-रूवेहि ॥५३०८॥ अक्कंतियतेणेहिं सत्येणं तासेउ, प्रणवकंतिएहि वा प्रवेइएहि य, एवं अण्णयरप्पगारेण हरिते, "गो' ति पच्चूसे सेज्जातरस्स कहेंति, जति वि ते णामगोएणं जाणंति तहावि तं ण कहेंति, प्रकहिज्जते वा जति पच्चंगिरा भवति तो कहेंति ॥५३०८।। “स उदग" ति सेज्जा गता। इदाणि उदगसमीवे सा भण्णइ - इति सउदगा तु एसा, उदगसमीवम्मि तिण्णिमे भेदा । एक्केक्क चिट्ठणादी, आहारुच्चार-झाणादी ॥५३०६॥ जा सा उदगसमीवे तस्स तिण्णि भेदा, तेसु तिसु भेदेसु एक्केक्के चिट्ठणादिया किरियविसेसा करेज्ज ||५३०६॥ ते य इमे तिण्णि भेदा - दगतीरचिट्ठणादी, जूवग आतावणा य बोधव्वा । लहुगो लहुगा लहुगा, तत्थ वि आणादिणो दोसा ॥५३१०॥ चिट्ठणादिया दस वि पदा एक्कं पदं । जूवगं ति बितियं । मायावणं ति ततियं । चिट्ठणादि दस वि उदगसमीवं करेंतस्स पत्तेयं मासलहुं । जूवगे वसहि गेहति छ। पातवेति दू। जूवर्ग वा संकमेण गच्छति । तिसु वि ठाणेसु पत्तेयं प्राणादिया दोसा भवंति ॥५३१०॥ दगतीरं दगासण्णं दगम्भासं ति वा एगटुं । तस्स पमाणे इमे पाएसा - णयणे पूरे दिडे, तडि सिंचण वीइमेव पुढे य । आगच्छंते आरण्ण, गाम पसु मणुय इत्थीओ ॥५३११॥ चोदगो भणइ- "अहं दगतीरं भणामि, उदगागरातो जत्थ णिज्जति उदगं तं उदगतीर" ? १. भग० श० १२ उ० २ । २ गा० ७ देखो ५३२५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy