SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५२६५-५३०६] षोडश उद्देशक: ४५ अहवा - अक्कतियतेणा णिसट्टा इतरे अणिसट्टा, उरि वक्खाणिज्जमाणा, जयणाए । तहा य अट्ठायमाणेसु "उवेह" त्ति तुहिक्को अच्छति । सागारिणा वा पुट्ठो - "केणुदगं गीयं?" ति ताहे साहेति "प्रमुगेण प्रमुगीए वा" ॥५२६८।। गेहंतेसु य दोसु वि, वयणमिणं तत्थ बेति गीयत्था । बहुगं च णेसि उदगं, किं पगयं होहिती कल्लं ॥५२६६।। इस्थिपुरिसादिसु दोसु वि गेण्हतेसु गुरुमादी गीयत्था इमं वयणं (भगंति) पच्छद्धं कंठं ।।५२६६॥ तेणगेसु इमा विही - नीसढेसु उवेहं, सत्थेणं तासिता तु तुसिणीया । बहुसो य भणति महिलं, जह तं वयणं सुणति अन्नो ॥५३००॥ तेणा दुविधा - णिसट्टतेणा प्रणिसट्टतेणा य । णिसट्ठा अक्कंतिया बला अवहरंति जहा पभवो। तेसु प्रागतेस उवेहं करेइ, तुहिकको अच्छइ । अहवा - खग्गादिणा सत्थेण तासिता - तुहिक्का अच्छह मा भे मारेमं । मह महिला उदगं ति तत्थ इमं वयणं - "बहुसो य पच्छद्ध" ॥५३००॥ अस्य व्याख्या - साहूणं वसहीए, रत्तिं महिला ण कप्पती एंती। बहुगं च नेसि उदगं, किं पाहुणगा वियाले य ॥५३०१॥ तेणेसु णिसट्टेसुं पुव्वा-ऽवररत्तिमल्लियंतेसु । तेणुदयरक्खणट्ठा, वयणमिमं वेति गीयत्था ॥५३०२॥ "तेणे" त्ति उदगं जे तेणेति, तेसि रक्खणहा गीयत्था उच्चसद्देश इस भणति ।।५३०२।। जागरह णरा ! णिच्च, जागरमाणस्स बड़ती बुद्धी । जो सुवतिण सो सुहितो, जो जग्गति सो सया सुहितो॥५३०३॥ कंठा सुवति सुवंतस्स सुयं, संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं, थिरपरिचियप्पमत्तस्स ॥५३०४॥ "सुवति" ति नश्यतीत्यर्थः । अहवा - निद्राप्रमत्तस्य सुक्तत्था संकिता भवंति खलंति वा, गो दरदरस्स प्रागच्छति, संभरणेण प्रागच्छति, नागच्छति वेत्यर्थः । विगहादीहिं वा पमत्तस्स सुयं अथिरं भवति ॥५३०४।। सुवइ य अजगरभूतो, सुयं पि से णासती अमयभूयं । होहिति गोणन्भूयो, सुयं पि णट्टे अमयभूये ॥५३०५॥ अयगरस्स किल महंती निद्दा भवति, जेण जहा निच्चितो सुवइ । कि चान्यत् - जागरिता धम्मीणं, आधम्मीणं च सुत्तगा सेया। वच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए ॥५३०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy