SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२ जो वा दढसंघयणो प्रचितगो सो ठाणं ठाति, णिसण्णो वा झायमाणो चिट्ठइ । अधवा - गीयत्थो कृतकेन सव्वेसि पुरतो भणति-"संदिसह भंते ! सबराइयं उस्सगं करेस्सामि।" पच्छा सुत्तेसु सुवति, अण्णदिणं अण्णो संदिसावेति । एवं रक्खंति । वसमा वा सजागरा सुवंति, जति तत्य दगाभिलासी दगभायणतेण आगच्छति तत्थ तहा गुरवो वसमा वा संजोहारं करेंति, जहा सो पडिणीयत्त ति । अध सो पुणो पुणो अभिवति ताहे गुरू सामण्णतो वयणं भणाति - "उढेह भंते ! वायणं देमि।" तं वा भणाइ "अज्जो ! वायणं वा ते देमि" ।।५२६४॥ फिडितं च दगढि वा, जतणा वारेंति ण तु फुडं बेति । मा तं सोच्छिति अण्णो, णित्थक्कोऽकज्ज गमणं वा ॥५२६५।। फुडं रुक्खं ण भणति, मा तं अण्णो सोउं अण्णेसि कहेस्सति । पच्छा सव्वेहि णाते गुरुणा वा फुड मणिते णित्थक्को गिल्लज्जो भवति । पच्छा णिल्लज्ज ज्जं पि करेति, णातो मि त्ति लज्जितो वा पडिगमणादीणि करेज्ज। ॥५२६॥ "'जयणाए वारेंति" त्ति अस्य व्याख्या - दारं न होति एत्तो, निदामत्ताणि पुच्छ अच्छीणि । भण जं च संकितं ते, गेण्हह वेरत्तियं भंते ! ॥५२६६।। कंठा । सपक्खजयणा गता। २इमा परपक्खजयणा - परपक्खम्मि वि दारं, ठयंति जयणाए दो वि वारेति । तहवि य अठायमाणे, उबेह पुट्ठा व साहति ॥५२६७॥ परपक्खेसु दारं ठयंति इमाए जयणाए - पेहपमज्जणसणियं, उवोगं काउं दारे घट्टेति । तिरिय णर दोण्णि एते, खर-खरि त्थि-पुं णिसिडितरे ॥५२६८।। चक्खुणा पेहिउँ रयोहरणेण पमज्जति, अचक्खुविसए वा उवग्रोग काउं । अथवा - सचखुविसए वि उवप्रोगकरणं ण विरुज्झति । एवं च राशियं जहा जीवविराघणा श भवति तहा जयणाए दारं ठयति । अहवा - "जयणाए दो वि वाति" तिरिया परा य एते दोणि । अहवा - दोण्णि - दासो दासी य, अहवा - दोणि - इत्थी पुरिसो य । अहवा - दोणि "निसिद्धितर" ति जेसि पवेसोऽगुणात्तो ते निसिट्ठा, णाणुणातो पवेसो जेमि ते इतर त्ति। १ गा० ५२६५। २ गा० ५२८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy