SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५२६३-५२९४ ] षोडश उद्देशकः सांगारिगेण मन्भुवगयं - "णिरुवगारी होउं प्रच्छह 'त्ति, महापवत्तं वावारं वहिस्सामो" ति, ताहे तत्थ ठिया, इहरा ण ठायति । तत्थ ठियाणं इमा विही - जाहे सव्वे मिगा भिक्खादिणिग्गता भवति ताहे गुरू उदगजाणणट्ठा मण्णावदेसेण सागारियस पुरतो ॥५२८८॥ . इमं भणति - चउमूल पंचमूला, तालोदाणं च तावतोयाणं । दिट्ठभए सनिचिया, अण्णादेसे कुटुंबीणं ॥५२८६॥ चउहिं पंचहि वा अण्णतमेहिं सुरहिमलेहिं पाणहा संभारकडं तालोदं तोसलीए. तावोदगं रायगिहे ॥५२८६॥ एवं च भणितमेत्तम्मि कारणे सो भणाति आयरिए । अत्थि ममं सन्निचिया, पेच्छह णाणाविहे उदए ॥५२६०॥ जाहे एवं भगितो गुरुणा ताहे कमपत्ते कहणकारणे सेज्जातरो पच्छदेण भणति - "पत्थभोयणे __तावोदग, एत्थ तालोदग", एवं तेण सव्वे कहिता ॥५२६० ।। ते य गुरुगा - उवलक्खिया य उदगा, संथाराणं जहाविही गहणं । जो जस्स उ पाओग्गो, सो तस्स तहिं तु दायव्यो ॥५२६१।। ताहे संथारगाणं अहाराइणियाए विहिगहणे पत्ते वि तं सामायारि भेत्तुं गुरको अप्पत्तियं तत्थ करेंति, जो जस्स जम्मि ठाणे जोगो संथारगो नस्स तहिं ठाणं देति ॥५२६१।। तथिमो विही - निक्खम-पवेसवज्जण, दूरे य अभाविता उ उदगस्स । उदयंतेण परिणता, चिलिमिणि राइंदिय असुण्णं ॥५२६२॥ सागारियस्स उदगादिगहणट्ठा पविसमाणस्स णिक्खमण-पवेसो वज्जेयव्वो। उदगमायणाण य प्रभाविया अगीया अतिपरिणामगा गंदधम्मा य दूरतो ठविनंति । जे पुण धम्मसद्धिया थिरचित्ता ते उदगभायणाण ठाणे य अंतरे कडगो चिलिमिली वा दिज्जति । गीयत्थपरिणामगेहि य दियारातो य असुण्णं कज्जति ॥५२६२।। ते तत्थ सन्निविट्ठा, गहिता संथारगा विधीपुव्वं । जागरमाण वसंती, सपक्खजयणाए गीयत्था ॥५२६३।। जहा तत्थ दोसो ण भवति तहा संथारगा घेत्तव्वा, एसेव तत्य विधी । सपक्खं रक्खंता तत्य गीयत्था सदा सजागरा सुवंति ।।५२६३॥ अधवा - ठाणं वा ठायंती, णिसेज्ज अहना सजागरे सुवति । बहुसो अभिवंते, वयणमिणं वायणं देमि ॥५२६४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy