SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ समाप्य-चूणिके निशीथसूत्रे [ सूत्र-२ इदाणि गियत्थस्स विधी भण्णइ -- गीयत्थस्स वि एवं, णिक्कारण कारणे अजतणाए। कारणे कडजोगिस्स उ, कप्पति वि तिविहाए जयणाए ॥५२८३॥ ___ गीयत्थो वि जो निक्कारणे उदगसालाए ठाति, कारणे वा ठितो जयणं ण करेति । कडजोगी गीयत्यो। तिविधा जयणा - अणुगवणजयणा सपक्खजयणा परपक्खजयणा य ॥५२८३।। निक्कारणम्मि दोसा, पडिबंधे कारणम्मि णिद्दोसा । ते चेव अजयणाए, पुणो वि सो पावती दोसे ।।५२८४॥ जइ निक्कारणे उदगपडिबद्धाए वसहीए ठाति तो ते चेव पुखभणिता दोसा भवंति । कारणे पुण ते चेव दोस पावति जे अजयणट्टिताणं ॥५२८४॥ कि पुण तं कारणं ?, इमं - अद्धाणणिग्गयादी, तिक्खुत्तो मग्गिऊण असतीए । गीयत्था जयणाए, वसंति तो उदगसालाए ॥५२८॥ विसुद्धवसहीए असति सेसं कंठं ॥५२८५॥ तत्थ य प्रणुणवणाए जति वसहिसानी भोज - "जति अम्ह किं चि जोतिसाति कहेस्सह तो मे वसहि देमो ।" तत्थ साधूहि वत्तव्वं - न वि जोतिसं न गणियं, न चक्खरे न वि य किं चि रक्खामो । अप्पस्सगा असुणगा, भायणखंभोवमा वसिमो ।।५२८६।। जोतिसाति णा सिक्खवेमो, ण वा जाणामो ति वत्तव्वं, जहा भायणखंभ-कुड्डादिया तुझ सुत्थदुत्थेसु वावार ण वहति एवं अम्हे विसामो । जति ते किंचि कज्जविवत्ति पेच्छामो तं पेच्छता वि अपस्सगा इह अच्छा मो । जइ वा कोइ भणेज्जा - इम सेज्जातरम्स कहेज्जह, असुणतं वा सुणावेह, तत्थ वि अम्हे असुणगा । ॥५२८६॥ णिक्कारणम्मि एवं, कारणदुलभे भणंतिमं वसभा । अम्हे ठियल्लग च्चिय, अहापवत्तं वहह तुम्भे ॥५२८७॥ उस्सग्गेणं एवं ठायति । असिवोमादिदुभिक्खकारणेसु अण्णतो प्रगच्छना तत्थ य सुद्धवसही दुल्लभा ताहे उदगसालाए ठायंता इमं भणति साधारणवयणं वसभा “अम्हे ता ठियचित्ता, तुम्हे पुण जं अहापवत्तं वावारवहणं दिवसदेवसियं तं वहेह चेव ।।५२८७।। गया अणुण्णवणजयणा। इमा 'सपक्खजयणा - आम ति अब्भुवगए, भिक्ख-वियारादि णिग्गय मिएसुं । भणति गुरू सागरियं, कत्थुदगं जाणणहाए ॥५२८८।। १ गा०५२८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy