SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ५२७३-५२८२ ] षोडश उद्देशकः तम्मिय प्रप्पणी गिहे श्रविज्जमाणे उदगतेणणट्टाए श्रागता तेणा । ताहे श्रगीता भणति - "तेणा श्रागता, अच्छह भंते ! तुण्डिक्का, ण कप्पति कहेतुं श्रयं तेणो, श्रयं उवचरए" ति । अधवा तेणा श्रागता संजते हि दिट्ठा। ते तेणगा भणंति - " तुहिक्का प्रच्छह, मा भे उद्दविस्सामो" ॥५२७६ ॥ उच्छवछणेसु संभारितं दगं ति सितरोगितट्ठा वा । दोहल - कुतूहले व, हरंति पडिसेवियादीया ॥ ५२७७॥ छवे तिसिया पीयगट्ठाए उदगं वासवासियं कप्पूरपाडलावासियं वा चउपंचमूलसंभारकयं वा रोगियस्साए वहनि, गुव्विणीए वा डोहलट्ठाए, कोउगेण वा केरियो एयस्स साम्रो ? त्ति, पडिसेविता अगे वा प्रवहरति ॥५२७७॥ गहितं च तेहि उदगं घेत्तूण गता जतो सि गंतव्वं । " सागारितो उ भणती, सउणो वि य रक्खती नेडु ॥ ५२७८ || - तेगा घेत्तुं उदगं गता जत्थ गंतव्वं । श्रप्पणी य कज्जेण सागारियो पभाए श्रागतो । मुद्दाभेदं दट्टु भणाति • "अज्जो ! सउणो वि, "नेड्ड" ति गिहं, सो वि ताव प्रप्पणी गिहं रक्खति, तुब्भेहि इमं ण रविखयं" ।। ५२७८ ॥ - दगभाणणे द, सजलं व हितं दगं च परिसडितं । केण हियं ? तेणेहिं, असि भद्देतर इमे तू || ५२७६॥ अहवा जले भरियं भायणं दगं च परिसडियं । तत्थ दठ्ठे सागारिगो पुच्छति - केण हियं । साहू भांति - तेणेंहिति । तत्थ जति तेणगं वण्णरुवेण कहेंति तो बंधणादिया दोसा, " असिट्ठि" त्ति कहिते भदोसा “ इतरे" त्ति पंतदोसा य इमे ।। ५२७६ ॥ rr लहुगा अणुग्गहमी, अप्पत्तियधम्मकंचुगे गुरुगा | कडुग - फरुसं भणते, छम्मासो कर भरे छेओ || ५२८० ।। पूर्ववत् मूलं सएज्झएसुं, श्रणवटुप्पो तिए चउक्सु । रच्छ - महापहेतु य, पावति पारंचियं ठाणं ॥ ५२८१ ॥ पूर्ववत् एगमणेगे छेदो, दिय रातो विषास- गरहमादीया । जं पाविहिंति विहणिग्गतादि वसहिं अलभमाणा ||५२८२|| पूर्ववत् । एगस्स साधुस्स प्रगाण वा वोच्छेद करेज्जा । ग्रहवा - तद्दव्वस्स प्रगाण वा 1 जति दिवसतो णिच्छुभेज्जा : : रातो वा : : । श्रष्णं वा वसहि अलभता तेणसावयादिएहि विणासं पाविज्जति, लोगेण वा गरहिज्जति । एते तेणग त्ति । ततो य णिच्छूढा विहं पडिवण्णा जं सी उपहप्पिवासपरी सहमादी तेणसावयादीहिं वा वसहि अलभता जं पावेंति तष्णिष्फण्णं पावेंति । Jain Education International अधवा तस्स दोसेण श्रणे विह-णिग्गता दिया वसहि अलभंता जं पाविहिति णिष्णं पावति । एवं कहिज्जते तेगे दोसा । ग्रध तेणं कहेज्ज - जं ते तेणगाण काहिति तेणगा वा तस्स साघुस्स वा जं काहिति ॥ ५२८२॥ एते प्रगीयत्थस्स दोसा । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy