SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र -२ मणुयगोणादी प्रसंजतो सव्वो परपक्खो भाणियन्त्रो, भावत्तणपे ढयाए जीववव रोवणभया जति दारं न पिहंति तो चउलहुं । ग्रह पिनि तहावि भावत्तणपेठियाजते संचारयलूया उद्देहिगमादीण य तसाणं घातो भवति, एत्थ वि चउलढुं तसणिष्फळां च ॥५२७२ ।। ४० पिहिते इमे दोसा - गोणे य सामादी, वारणे लहुगा य जं च अहिकरणं । खरए य तेणए था, गुरुगा य पदोसतो जं च ।। ५२७३ ।। दुवारे प्रपिहिते गोणादी पविसेज्जा, ते जति वारेति तो चउलहुं । सोय वारितो वच्चतो श्रधिकरणं जेण हरितादि भलेहिति, तष्णिष्कण्णं अंतरायं च से कयं । अहवा * खरए" त्ति तस्सेव संतिप्रो दासो दासी वा तेणगा वा पविसेज्जा, ते जति वारेति तो चरगुरुगा, वारिया समाण पट्टा जं छोभग-परितावणादि काहिति तणिष्कष्णं पात्रति ।। ५२७३ ।। सि वारणे लहुगा, गोसे सागारियस्स सिट्ठम्मि । लहुगा य जं च जत्तो, असिडे संकापदं जं च ॥५२७४॥ गोण साण-स्वर-खरिय-तेजगा य जति ण वारेति तो पत्तेयं । ते य भवारिता उदगं पिएज्जा, हरेज्जा वा भायणादि वा विणासेजा । गोमे त्ति पच्चूसे जइ सम्गारियस्स साहेति " अमुगेण श्रमुगीए वा अगेण वा तेणेण राम्रो उदगं पीतं" ति वउलहुगा । कहिते सो रुट्ठो दुत्रक्खरियादीण जं परितावणादि काहीति, "जतो" त्ति बंधणघायण विसेसा, तो तणिफणं सव्वं पावइ । ग्रहण कहिति तो वि चउलहुगा । साधू य ट्ठे संकेज्जा, संकाए चउलहुं । निस्संकिते चउगुरु | प्रणुग्गहादि वा भद्दपंतदोसा हवेज्ज, "जं च" पट्टो णिच्छु भणादि करेज्ज ।। ५२७४ ।। गोणादियाण सव्वेसिं वारणे इमे दोसा तिरियनिवारण श्रमिहणण मारणं जीवघातो नासंते । खरिया छोम विसागणि, खरए पंतावणादीया || ५२७५ || - सव्वे वि गोगादी तिरिया णिवारिज्जता सिंगादिणा ब्राहणेज्ज, तत्थ परितावणादि जाव मरणं भवे, सो वा णिवारितो जीवघातं करेंतो वन्चेज्जा । खरिया य णिवारिता छोभगं देख " एस मे समणो पत्येति", विसगरादि वा देज, वसह वा अगणिया झामेज | खरगो वि पट्ठो पंतावणादि करेज्ज, भायणाणि वा विणासेज्ज, सेज्जातरं वा पंतावेज || ५२७५ ।। तेगा इमेहि कारणेहि उदगं हरेज्जा - सण यछणूसवो, कज्जं पिय तारिसेण उदएण | तेणाण य आगमणं, अच्छह तुण्डिक्कगा तेण || ५२७६ || श्रासणं छणे ऊसवे वा, छणो जत्य विसिद्धं भत्तपाणं उवसाहिज्जति, ऊसवो जत्थ तं च उवसाधिज्जति, जणो य प्रलंकिय विभूषितो उज्जाणादिसु मित्तादिजणपरिवुडो खज्जा दिणा उवललति । तम्मि छणे ऊसवे वा तारिसेण उदगेण श्रवस्सं कज्जं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy