SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ माध्यमाथा ५२६३-५२७२ ] षोडश उददेशक: ३६ मुद्दियस्स वा मुद्दा फेडिया, अप्पणो य कज्जेण सागारितो "ग्रइगतो" ति पविट्टो तेण दिढें । दिट्टे भणाति - केण इमं खंडियं ? भिणणं वा ? साह भणंति-तेणेहिं। ताहे सागारितो भणइ - "तेणाणं भागमो कहं जातो? जो अम्हेहिं ण णातो" ||५२६७॥ ताहे सागारिगेण चित्तेण अवधारितं - "एतेहि चेव उदगं पीतं भायणं वा खंडियं भिष्णं वा ।" तत्थ सो भद्दो हवेज्ज पंतो वा। भद्दो इमं भणेज्जा - इहरह वि ताव अम्हं, भिक्खं च बलिं च गेण्हह ण किंचि । एहि सु तारिओ मि, गेव्हह छदेण जेणडो॥५२६८॥ एवं उदगरगहणं मोत्तुं "इहरह वि" ति चरगादिसामण्ण भिवखग्गहणकाले जं. 'कुटुंबप्पगतं ततो भिवखं अम्हं घरे ण हिंडह, जं वा देवताणं वलीकयं ततो उवन्यिं पि ण गेण्हह, इण्डिं पुण उदगग्गहणेन प्रणुग्गहो कतो, संसारातो य तारिता । एत्थ जेण भे अण्णण वि अट्ठो तं पि तुम्भे छंदेण अप्पणो इच्छाए पज्जत्तियं गेण्हह ।। ५२६८।। इमं भद्दपंतेसु पच्छितं - लहुगा अणुगहम्मी, अप्पत्तिय धम्मकंचुगे गुरुगा । कडुग फरुसं भणंते, छम्मासो करभरे छेत्रो ॥५२६६॥ जति भद्दगो "अणुग्गह" ति भणेज्ज तो चउलहुं । पंतो अप्पत्तियं करेज्जा । अत्तियो वा इमं भणेज्ज - "एते धम्मकंचुगपविट्ठा एगलेस्सा लोग मुसंति", एत्थ से चउगुरु । कटुगवयगं फरुसवयणं वा भणंति छग्गुरुगा। रायकरभरेहि भग्गाणं समणकरो वोढव्यो त्ति भणंते छेदो भवति ।।५२६६॥ मूलं सएज्झएसु, अणवटुप्पो तिए चउक्केसु । रच्छा महापहेसु य, पावति पारंचियं ठाणं ॥५२७०॥ - सइज्झा समोसियगा, तेहिं उदगं तेणियं ति एत्थ मूलं. तिगे चउक्के वा पसरिते 'तेणगा वा एते' प्रणवट्ठो, महापहेसु सेस रत्थासु य तेणियं ति य सुए पारंचियं ॥५२७०॥ 'कटुगफरुसं' पच्छद्धस्स इमं वक्खाणं चोरो त्ति कडु दुव्बोडिअो ति फरुसं हतो सि पवावी । समणकरो वोढव्वो, जाते मे करभरहताणं ॥५२७१।। कंठा । सपक्खजयणा एसा गता। परपक्खजयणा इमा परपक्खम्मि य जयणा, दारे पिहितम्भि चठलहू होंति । पिहिणे वि होंति लहुगा, जं ते तसपाणघातो य ॥५२७२।। १ कुटुंबपागवयं, इत्यपि पाठः । २ सएझिया-प्रातिवेश्मिका । ३ गा० ५२६६ । ४ गा० ५२५१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy