SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ मूत्र- २ धारोदगं जहा सत्तवारादिसु महासलिलोदगं गंगासिंघुमादीहि दव्वेहि वा संभारियं कप्पूरादिपाणियवासेग वासियं एवमादिउदगेसु तण्डाइयस्स प्रभिलासो भवति, पुव्वाणुभूतेण वा सती संभरणा भवति, प्रणणुभूते वा कोउणं सती भवति ॥ ५२३२ ।। ता सती उप्पण्णाए ग्रप्पणी हिययपच्चक्खं भणति इहरा कहासु सुणिमो. इमं खु तं विमलसीतलं तोयं । विगतस्स वि णत्थि रसो, इति सेवति धारतोयादी ।। ५२६३ ॥ "इहरे" त्ति पञ्चवखं सुतिमेतोवलद्धं, "इमं" ति पच्चक्खं जं पि अम्हे उण्होदगादि विगतजीवं पिवामो तस्स वि सत्योवहयस्म प्रणाहाभूतस्स रमो गत्थि, इति एवं चितेउं धारोदगादि सेवइ ।।५.२६३।। ३८ तम्मि पडिसेविते इमे दोसा वियम्मि कोउहल्ले, बडवयविराहणं ति पडिगमणं । वेधाणस वाणे, गिलाण - सेहेण वा दिट्ठो ||५२६४|| तम्मि उदगे आसेविए विगते उदगरसको उए छटुं रातीभोषणविरति वयं भग्गं तम्मि भग्गे सवयाणवि भंगो, ताहे "भग्गब्बतो मि" त्ति स गिहे पडिगमणं करेज्ज, वेहाणसं वा करेज्ज, विहाराम्री वा ग्रहण करेज्ज, गिलाणेण सेहेण वा प्रभिणवघम्मेण दिट्ठो तं पडिमेवतो ।। ५२६४, 1 ताहे गिलाणो इमं कुज्ज: - हाति गिलाणी, तं दिस्स पिएज्ज जा विराहणया । एमेव सेहमादी, पियंति अप्पच्चयो वा सिं ॥ ५२६५ ॥ - तं दट्ठे विवंतं गिलाणो वितिसित पिवेज्ज, अतिसितो वा कोउएण पिवेज्जा । तेश पीएन अपत्ये जाणागाढादिविराहणा तष्णिष्फण्णं पच्चित्तं तम्स माधुस्स भवति । ग्रह उद्दाति तो चरिमं । एवं सेहे विदिट्ठे सेहो वि पिवेज्जा, सेहस्स वा प्रपच्चयो भवेज्ज, जहेयं मोसं तहणणं पि ॥ ५२६।। ग्रहवा उड्डाहं च करेज्जा, विष्परिणामो व होज्ज सेहस्स । गेहंतेण व तेणं, खंडित भिण्णे व विद्धे वा ॥ ५२६६|| सो वा सेहो प्रणमणस्स श्रक्खतो उड्डाहं करेज्जा । हवा - सेहो प्रयाणतो भणेज्ज - "एस तेणो श्राहइ" त्ति उड्डाहं करेज्जा, तं वा दट्ठे सेहो विपरिणमेज्ज, विपरिणतो सम्मतं चरणं लिंग वा छड्डेज्ज । श्रगिलाजसाधुणा गिलाणेण वा सेहेण वा एतेसि प्रणतरेण उदगं गेण्हतेण तं उद्गभाषणं खंडियं भिण्णं वा वेहो से वा कतो ।। ५२६६ ।। अधवा Jain Education International फेडितमुद्दा तेणं, कज्जे सागारियस्स श्रतिगमणं । केण इमं तेोहिं, तेणाणं श्रागमो कत्तो ।। ५२६७।। For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy