SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ भाग्यगाथा ५३०७-५३१५ । षोडश उद्देशक: पायरियो भणति -- दूर पिणज्जति उदगं, तम्हा ण होइ तं उदगतीरं । तो जत्तियं णदीपूरेण प्रक्कमइ तं उदगतीरं । अधवा - जहिं ठिएहिं जलं दीसइ, अधवा - णदीए तडी उदगतीरं । अधवा - जहिं ठितो जलट्ठिएण सिंविज्जइ सिंगगादिणा तं जलतीरं । अधवा - जावतियं वीति (चि) प्रो फुसति, अथवा - जावतियं जलेण पुटुं तं दगतीरं" । पायरिग्रो भणइ - ‘ण होइ एयं दकतीर।" दगतोरलक्खणं इमं भणति - प्रारण्णा गामेयगा वा दगट्ठिणो प्रागच्छमाणा पसु मणुस्सा इत्थिगामो वा साधु दगतीरट्टियं दट्ठ थक्कंति -- णियत्तंति वा जत्तो तं उदगतीरं ॥५३११॥ पुणरवि पायरियो भणति - सिंचण-वीयी-पुट्ठा, दगतीरं होइ ण पुण तम्मत्तं । अोयरिउत्तरितुमणा, जहि दिस्स तसंति तं तीरं ॥५३१२ णयणादियाणं सत्तण्ह प्रादेसाणं चरिमा तिणि सिंचण, वीति, पुट्ठो य, एते णियमा दमतीरं । सेसा भयणिज्जा । इमं अव्यभिचारि दगतीरं - प्रारण्णा गामेयगा वा तिरिया वा मणुस्सा वा दगट्ठिणो प्रोयरिउमणा पाउ वा उत्तरिउमणा जलचरा वा जहि ठियं साधू दळूणं चिटुंति, संति वा तं दगतीरं भवति ॥५३१२॥ दगतीरे चिट्ठणादिसु इमे दोसा - अहिकरणमंतराए, छेदण उस्सास अणहियासे य । आणा सिंचण जल-थल-खहचरपाणाण वित्तासो ॥५३१३॥ दगतीरे चिट्ठतस्स अधिकरणं भवति, बहूण य अंतरायं करेति । "छेदणं" ति - साधुस्स चलणा जो उद्विय-रसो सो जले णिवडति । "उस्सासे" ति - उम्सासविमुक्कपोग्गला जले निवडंति । जलं वा खोभेति । दगतीरे ठिनो वा तिसितो धितिदुबलो प्रणधियासो जलं पिवेज्जा । तित्थकराणाभंगो य । दगतीरे ठियं वा अणुकंप-पडिणीययाए कोति सिंचेज्जा । दगतीरट्टियो य जल-थल-खहचराणं वित्तासं करेति ।।५३१३॥ "अधिकरणं' ति अस्य व्याख्या - दठूण वा णियत्तण, अभिहणणं वा वि अण्णतूहेणं । गामा-ऽऽरण्णपसूणं, जा जहि आरोवणा भणिया ॥५३१४ "'दळूणं वा नियत्तण" त्ति अस्य व्याख्या - पडिपहणियत्तमाणम्मि अंतरागं (यं) च तिमरणे चरिमं । सिग्धगति तन्निमित्तं, अभिघातो काय-आताए ॥५३१५ गामेयगा प्ररण्णवासिणो वा, गामेयगा ताव ठप्पा । पारण्णा तिसिया तित्थाहिमुहा एता दगतीरे तं साधु दण पडिपहेण गच्छतेसु अधिकरणं, छक्काए य वहें ति, उदगं च अपाउं जति ते पहिपहेणं २ गा० ५३१३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy