SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५२४३ - ५२५१ ] षोडश उद्देशकः "पुव्वावर विरुद्धं सुतं पावइ उम्मत्तवचनवत्", "इमं कप्पं, इमं प्रकप्पं " एयं भष्णहा पावति तो कप्पं पि कप्पं भवति । जइ एवं तुज्भं प्रभिप्पेयत्थसिद्धो भवति तो चरगादियाण वि श्रप्पप्पणी प्रभित्थसिद्धी भवेज्ज ।।५२४७ ।। आचार्य ग्रह - सुणेहि एत्थ णिच्छियऽत्थं विकिंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं आणा, कज्जे सच्चेण होयव्वं ||५२४८ || 3 किरणे प्रकप्पणिज्जं ण कि चि अणुष्णायं श्रववायकारणे उत्पष्णे प्रकप्पणिज्जं कि चि डिसिद्ध णिच्छ्रयववहारतो एस तित्थकराणा, "कज्जे सच्चेण भवियव्वं" कज्जं ति अववादकारणं, तेण जति पं पडिसेवति तहांवि सच्चो भवति, सच्चो ति संजमो ।। ५२४८।। अहवा कज्जं णाणादीर्य, उस्सग्गववाय भवे सच्चं । तं तह समायरंतो, तं सफलं होइ सव्वं पि ॥ ५२४६|| कज्जं ति णाणदंसण चरणा । ते जहा जहा उस्सप्पति तहा तहा समायरंतस्स संजमो भवति स्यात् ||५२४६ ॥ कथं संजमो भवति - दोमा जेण निरु मंति, जेण खिज्जति पुव्त्रकम्माई । सो सो मोक्खोवाओ, रोगावस्थासु समणं व ।। ५२५० || उस्सगे उस्सग्गं प्रववादे श्रववादं करेंतस्स रागादिया दोसा णिरुभंति, पुव्वोवचियकम्मा य खिज्जति, एवं जो जो साधुस्स दोसनिरोधकम्मखवणो किरियाजोगो सो सो सव्त्रो मोक्खोवातो । इमो दिट्ठतो – “रोगावत्थासु समणं व", रोगावत्था रोगप्रकारा, तेसि रोगाणं प्रशमनं पत्थं पडिसिज्झति, जेण य प्रशमंति तं तस्स दिज्जति । अधवा कस्स ति रोगिस्स णिसेहो कज्जति, कस्स वि पुणो तमेव प्रणुण्णवति । एवं कम्मरोगखवणे व समत्थस्स अकम्पपडिसेहो कज्जति । असंथरस्स पुण तमेव श्रणुष्णवति । हे चोदक ! जं तं तुब्भे भणियं सुत्ते प्रगोतो गीतो वा नत्थि कोइ भणितो तं, एयं सुते गीयादीया पवयणातो विष्णेया ।। ५२५०॥ - ३५ अग्गीतस्स ण कप्पति, तिविहं जगणं तु सो न जाणाति । गुणवणार जणं, सपक्ख- परपक्खजयणं च ।। ५२५१ ॥ - "अगस्स कि कारणं ण कति ? "तिविधं जगणं" ति जेण सो न याणइ । चोदको भणति आयरिश्रो भइ पुणो चोदगो भणति - "कयरा मा तिविधा जयणा" ? आयरिश्रो भइ चोदको भणति - "सुते पढिए प्रगीतो कहूं जयणं न जाणति ?" प्रणुण्णावण जयणा सपक्खजयणा परपक्खजयणा य । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy