SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसुत्रे । सूत्र-२ कम्हिवि सुतं बीयरगहणं कतं, तेण बीयग्गहणेण मूलकंदादिया सूइता, तेहिं सम्बो परित्ताणतो सभेदो वणस्सइकागो मूनितो, तेण वणस्सतिशा भोमादिया पंच काया मूतिता, एवं सप्रझेदा प्रारोवणा केसुइ सुत्तेसु भाणियब्वा ।।५२४२।। किं च - जत्थ तु देसग्गहणं, तत्थ उ सेसाणि सूइयवसेणं । मोत्तण अहीकारं, अणुप्रोगधरा पभासंति ॥५२४३।। पुव्वद्धं गतार्थं । कम्हिवि सुने प्रगुप्रोगधरा अधिगतं प्रत्थं मोत्तूणं सुनाशुपायिप्पसंगागयमत्थं ताव भणति । एवं विचित्ता सुत्ता, विचित्तो य सुत्तत्थो, ण णज्जति जाव सूरिणा ण पागडिग्रो ॥५२४३।। उस्सग्गेणं भणिताणि जाणि अक्वायत्रो य जाणि भवे । कारणजाएण मुणी ! सव्वाणि वि जाणियव्याणि ||५२४४॥ उस्सग्गेण भणिताणि जाणि मुत्त णि अववादेण य जाणि सुत्ताणि भगिताणि, "कारण जातेण मुणि'' त्ति पडिसिद्धस्स प्रायरणहेऊ कारणं, "जाय" ति उपगं, "मुणि" ति प्रामतणे, सन्माणि वि जाणियवाणीति । कहं ?, उच्यते - अववायसुत्तेसु-सग्गो अत्थतो भगितो अववादकारणे सुत्तणिबंधो, उस्सग्गसुत्तस्स उस्सग्गसुत्ते णिबंधो, यत्थती कारण जाते अणुणा प्रतो सबसुत्तेसु उस्सग्गो अववादो य दि@ो । अतो भणति - ‘कारणजातेण मृगी ! सव्वाणि वि जाणियवाणि "सूत्राशीत्यर्थः। ते य उम्सग्गऽत्रबादा गुरुणा बोधिता गजंति । ते य जाणिऊण अप्पप्पणो ठाणे समायरति । अजाणित् पुण ते कह समायरंति?, ॥१२४४॥ अववादट्टाणे पत्ते - उम्सग्गेण णिसिद्धाणि जाणि दव्वाणि संथरे मुणिणो । कारणजाए जाते, सव्वाणि वि ताणि कप्पंति ।।५२४५॥ जाणि संथरमाणस्स उस्सग्गेण दवाणि णिसिद्धाणि ताणि चेव दयाणि अववायका रणजाते, “जाय" सद्दो प्रकारवाची. बितिग्रो ‘जाय" सद्दो उCC वाची, अन्यतमे कारणप्रकारे उत्पने इत्यर्थः । जाणि उस्सग्गे पडिसिद्धाणि उप्पणे कारणे सवाणि वि तागि कप्पति ण दोसो ॥५२४५।। चोदगाह - जं पुव्वं पडिसिद्धं, जति तं तस्सेव कप्पती भुज्जो । एवं होयऽणवत्था. ण य तित्थं व सच्चं तु ॥५२४६।। सुत्तत्थस्स प्रणवत्था भवति, चरणकरणस्स वा अणवत्थयो य तित्थं ण भवति, पडिसिद्धमणुजाणणतस्स सव्वं ण भवति ॥५२४६।। उम्मत्तवायसरिसं, खुदंसणं न वि य कप्पऽकप्पं तु । अह ते एवं सिद्धी, न होज्ज सिद्धी उ कस्सेवं ॥५२४७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy