SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ माध्यमाथा ५२३८-५२४२ ] षोडश उद्देशकः ३३ . अस्य व्याख्या - देसग्गहणे बीएहि सूइया मूलमाइणो होति । कोहाति अणिग्गहिया, सिंचंति भवं निरवसेसं ॥५२४०॥ क्वचित सूत्र देशग्रहणं करेति, जहा कप्पस्स पढमसुत्ते पलंबग्गहणातो सेसवणस्सइभेदा मूल-कंदसंध-तया-साह-प्पसाह-पत्त-पुप्फ-बीया य गहिया । बीयरगहणातो वा लेसा दटुब्वा । इम मिरवसेसग्गहणं - "कोहो य माणो य अणिग्गहीया, माया य लोभो य विवड्डमाणा। चत्तारि एते कसिणा कसाया, सिंचति मूलाई पुणब्नवस्स ।" (दश०८,४०) ॥५२४०।। क्वचित् सूत्रागि उत्क्रमेण कृतानि क्वचित् क्रमेण जहा - सत्थपरिण्णा उक्कमो, गोयरपिंडेसणा कमेणं तु । जं पि य उक्कमकरणं, तं पऽहिणवधम्ममायट्ठा ॥५२४१॥ सत्थपरिणऽज्झयणे - तेउकायम्स उवरि वाउक्कायो भवति, सो य न तत्थ भणितो, तसाणुवरि भणितो, दुःश्रद्धेयत्वात् । जंत उक्कमकरणं तं पहिणवस्स सेहस्स धम्मप्रतिपत्तिकारणा वाउकातिगजीवत्वप्रतिपत्तिकारणा वा इत्यर्थः ।। गोयरपिंडेसणा कमेण" ति तत्थ गोयरातिमे अभिग्गहविसेसतो जाणियन्वा भवति, तंजहा-पेला, पद्धपेला, गोमुत्तिया, पयंगवीहिया, अंतोसंवुक्का वट्टा, बाहिं संवुक्का बट्टा, गंतुपच्चागया, उक्खिप्तचरगा, उक्खित्तणिक्खित्तचरगा। इमानो सत्त पिंडेसणाप्रो - प्रसंसट्ठा, संसट्ठा, उद्धडा, अप्पलेवा, उवगहिया, पग्गहिया, उज्झियधम्मिया य। दायगो प्रसंसद्धेहि हत्थमत्तेहिं देति ति प्रसंसट्टदायगो । संसद्धेहिं हत्थमतेहिं देति त्ति संसट्टा । जत्थ उवक्खडियं भायणे तातो उद्धरियं बप्पगादिमु, एस उद्धडा । जस्स दिज्जमाणस्स दबस्स गिफ्फाक चणगादिगस्स लेवो ण भवति, सा अप्पलेवा । जं परिवेसगेण परिवेसणाए परस्स कडुच्छुतादिणा उवगहियं - प्राणियंति वुत्तं भवति, तेण । तं पडिसिद्ध तं तहुक्खित्तं चेव साधुस्स देइ । एसा उवग्गहिया । जं असणादिगं भोत्तुकामेण कंसादिभायणे गहियं भुंजामि त्ति प्रसंसट्टिते चेव साधू प्रागतो तं चेव देति, एस पग्गहिया । जं असणादिगं गिही उझिउकामो साहू य उवट्टितो तं तस्स देति, ण य तं कोइ अण्णो दुपदादी अभिलसति, एसा उज्झियधम्मिया ॥५२४१।। बीएहि कंदमादी, वि सूइया तेहि सव्ववणकायो । भोमातिका वणेण तु, सभेदमारोवणा भणिता ॥५२४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy