SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [ मूत्र-२ अहवा - “तिहमण्णतरागस्स, णिसेज्जा जस्स कप्पति । जराए अभिभूयस्स, वाहिगस्स तवस्सिणो ॥६०॥ इमं प्रववादुस्सग्गियं-" 'बहुट्टियं पोग्गलं अणिमिसं वा बहुकंटयं ।" एवं प्रववादतो गिण्हंतो भणाति - "मंसं दल मा अट्ठिय" ति ।।५२३७॥ अघवा - णो कप्पति वाऽभिण्णं, अववाएणं तु कप्पती भिण्णं । कप्पइ पक्कं भिण्णं, विहीय अववायउस्सग्गं ॥५२३८|| "णो कप्पति णिग्गंथाण वा णिग्गंथीण वा प्रामे तालपलंबे अभिण्णे पडिग्गाहित्तए" (बृह० उ० १ सू० १) एयं उस्सग्गियं । "कप्पति णिग्गंथाण वा णिग्गंथीण वा प्रामे तालपलबे भिण्णे पडिग्गाहित्तए", (वृह० उ० १ सू० २) एवं अववादियं । पच्छदं कंठं ।। २पूर्वोक्त इम उस्सग्गाववा इयं - ‘णो कप्पति णिग्गंथाण वा णिग्गंथीण वा रातो वा वियाले वा सेज्जासंथारए पडिग्गाहित्तए, ।। णण्णत्थेगेणं पुवपडिलेहिएणं सेजासथारएणं" । (बृह० उ० ३ सू० ४२, ४३) इमं उस्सग्गुस्सग्गियं । “जे भिक्खू असणं वा पाणं वा, खाइमं वा, साइमं वा (क) पढमाए पोरिसोए पडिग्गाहेता पच्छिम पोरिसिं उवातिणावेति. उवातिणावेंत वा सातिजति; से य पाहच्च उवातिणाविते सिया जो तं भुजति भुजतं वा सातिज्नति ।" (बृह० उ० ४ सू० १६) इमं प्रववादाववादिय । जेसु प्रववादो सुत्तेसु निबद्धो तेसु चेव सुत्तेसु प्रत्थतो पुणा अशुण्णा पवत्तति, ते प्रववायाववातिय । सुत्ता, जतो सा वितियाणुणा सुतत्वाणुगता इति । इदाणि बितियगाहाए पुव्वद्धस्स इमं वक्खाणं - प्रणगेसु मुत्तत्थेसु घेत्तन्वेसु एगस्स प्रत्थस्स गहणं करेति, जहा जत्थ सुत्ते पाणातिवातविरतिग्गहण तत्थ सेसा महन्ववया प्रत्यतो ददुवा । एवं कसायइंदियनासवेमु वि भागियव्व । इमे पत्तेयसुत्ता - णो कप्पति णिग्गंथाणं अलोमाई चम्माई धारित्तए वा परिहरितए वा।( कप्पा णिग्गंथाणं सलोमाई चम्माई धारित्तए वा परिहित्तए वा । (बृह० उ. ३ मू०४) णो कप्पति,णिग्गंथीणं सलोमाई चम्माइंधारित्तए वा परिहरित्तए वा। (बृह० उ०३ मु०३) कप्पति णिग्गंथीणं अलोमाई चम्माई धारित्तए वा परिहरित्तए वा । ( इमं सामण्णसुतं । णो कप्पति णिग्गंथाण वा णिग्गंथीण वा कसिणाइ चम्माईधारित्तए वा परिहित्तए वा। कप्पति णिग्गंथाण वा णिग्गंथीण वा अकसिणाई चम्माई धारित्तए वा परिहित्तए वा। (बृह० उ० ३ मू० ५-६) ॥५२३८।। किं चान्यत् - कत्थइ देसग्गहणं, कत्थइ भण्णंति निरवसेसाई । उक्कम-कमजुत्ताई, कारणवसतो निउत्ताई ।।५२३६।। १ दश० ० ५ उ० १ गा० ४३ । २ गा० ५२३४ । ३ गा० ५२३५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy