SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ५२३०-५२३७ ] कि च - षोडश उद्देशकः उस्सग्गसुयं किंची, किंची अववाइयं मुणेयव्वं । तदुभयमुत्तं किंची, सुत्तस्स गमा मुणेयव्वा || ५२३४ ॥ किं चि उसामुतं । किं चि प्रववादसुतं । किं चि तदुभयमुत्तं । तं दुविहं तं जहा बादियं, प्रतवादुसग्गिय । एते मुत्तगमा सूत्रप्रकारा इत्यर्थः । अधवा -मुत्तगमा द्विरभिहितो गमः, तं जहा उस सग्गियं श्रववादाववादियं चेति । एते वि छ मुत्तपगारा प्रायरिएण बोधिता गज्जति ।।५२३४|| इमो वा सुत्ते ग्रत्थपतिबंधो भवति - 'गेसु एगगहणं, सलोम णिल्लोम अकसिणे अजिणे । विहिभिण्णस्य गहणे, अववादुस्सग्गियं सुतं ॥ ५२३५|| - उस्सग्गठिई सुद्ध, जम्हा दव्वं विवज्जयं लहइ । णय तं होड़ विरुद्ध, एमेव इमं पि पासामो || ५२३६ || इमो प्रणाणुपुवीए एतेन मुत्ताणं प्रत्यो दंसिज्जनि -- "विधिभिष्णस्स य" पच्छद्धं । १"" कप्पति णिग्गंथीणं पक्के तालपलंबे भिण्णे पडिग्गाहित्तए से वि य विधिभिण्णे, णो चेव णं प्रविधिभिण्णे, " प्रत्रवादेण गहणे पत्ते जं प्रविधिभिष्णस्स पडिसेहं करेइ, एस अववादे उस्सगो ।।५२३५ ।। ववादाणुण्णायं कहं पुणो पडिसिज्झति ?, प्रतो भणति - ग्रहवा - "गोगरग्गपविट्टो उ णणिसीएज्झ कत्थति । वह च ण सबंधिज्जा, चिट्ठित्ता ण व संजए" । Jain Education International - ३१ ठाणं ठिती, उस्सग्गस्स लिई उस्सग्गठिई उत्सगंस्थानमित्यर्थः । उस्सग्गठाणेसु जं चैव दव्वं कपतितं चेत्र दव्वं ग्रसथरणे जम्हा विवज्जयं लभति । "विवज्जतो" विवरीयता - प्रसुद्धमित्यर्थः । तं श्रमृद्ध गुणकरेति घेपण विरुद्ध भवति । "एमेव इमं पिपासामो" ति श्रववातश्रणुष्णाए अविधिभि दमजतो भवति तेग पुगो डिसेहो कज्जइ दोष इत्यर्थः ॥ ५२३६॥ उस्सग्गे गोयरम्मी, णिसिज्जकृष्णाऽववाय तिन्हं । मंमंदलमा अहिं, अववाउस्सग्गियं सुत्तं ॥ ५२३७॥ हम उस "णो कति णिग्गंथाण वा णिग्गंथीण वा अंतरगिहंसि आसइत्तए वा जाव का उस्मा वा ठाणं ठातित्तए वा" । उस्सग्गव For Private & Personal Use Only इमं पवत्रादिकं "घ पुण एवं जाणेज्जा - जुण्णे वाहिए तवस्सि दुब्बले किलते मुन्छेज वा पवडेज्जवा एव ण्हं कप्पति अंतरगिहंसि ग्रामइत्तए वा जाव उस्सग्गठाणं ठातित्तम्" । १ गा० ५२३५ । २ दश० प्र० ५ उ०० गा० ७ । ३ दश० अ० ६ गा० ० www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy