SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५२२०-५२२६ ] षोडश उद्देशक: २६ अधवा - इमो अण्णो पायच्छित्तादेसो, सण्णीसु बारससु असण्णीसु य बारससु - थेरातितिविह अधवा पंचग पण्णरस मासलहुश्रो य । छेदो मज्झत्थादिसु, काधिगतरुणेसु चउलहुगा ॥५२२६॥ मज्झत्थे थेरे पंच राइंदिया छेदो। मज्झत्थे मज्झिमे पण रस राइंदिया छेदो। मज्झत्ये तरुणे मासलहू छेदो । एवं ग्राभरणकंदप्पेसु वि, काहिएमु वि थेरमझिमेसु एवं चेव, •णवरं - काहिगतरुणेसु चउलहुछेदो । असणीग वि बारस विकरपे एवं चेष ।।५२२६।। सण्णीमु असण्णी, पुरिस-णपुंसेमु एव साहूर्ण । एयासु चिय थीसुं, गुरुगो समणीण विवरीओ ॥५२२७॥ सणिसणीण विकप्पेसु चउत्रीसा पुरिसणपसेसु, एवं चेव इत्थीसु वि, एयासु चेव चउवीसभेदासु इत्थिवेसधारीसु य पसगेसु च उवीसविकप्पेसु एम चेव छेदो एवं चेव दायवो, णवरं - गुरुमो कायवो। "समणीण विवरीयो" त्ति समणीण समणीपक्खे जहा पुरिसाणं पुरिसपक्खे, तासि पुरिसपक्खे जहा पुरिसाणं इत्थिपक्खे ॥५२२७॥ । जे भिक्खू सउदगं सेज्जं उबागच्छइ, उवागच्छंतं वा सातिज्जति ॥सू०॥२॥ सह उदएण सउदया, उपेत्य गच्छति उपागच्छति, साइज्जणा दुविहा - मणुमोयणा कारावणा य, तिसु वि डू::। अह सउदगा उ सेज्जा, जत्थ दगं जा य दगसमीवम्मि । एयासिं पत्तेयं, दोण्हं पि परूवणं वोच्छं ॥५२२८॥ अधेत्ययं निपातः, सागारिय अणंतरभेदप्रदर्शने वा निपतति । "जत्थ दगं" ति पाणियघरं प्रपादि, जाए वा सेज्जाए उदगं समोवे वपाति । जा उदगसमीवे सा चिट्ठउ ताव जत्थ उदगं तं ताव परवेमि ॥५२२८॥ जत्थ णाणाविहा उदया अच्छंति इमे - सीतोदे उसिणोदे, फासुमफासुगे य चउमंगों। ठायंते लहु लहुगा, कोस अगीयत्थसुत्तं तु ॥५२२६॥ सीतोदगं फासुयं, सीतोदगं प्रफासयं । उसिणोदगं फासुयं, उसिणोदगं प्रफासयं ।। पढमभगे उसिणोदग सीतीमूतं चाउलोदगादि वा, बितियभंगे सच्चित्तोदर्ग चैव । सतियभंगे उसिणोदगं उन्नत्तहंडं, चउत्थभंगे तावोदगादि । पढमततियभंगे ठायंतरस मासलहुं । बितियचउत्थेमु चलहूं। एयं कम्स पच्छित्तं ? आर्यारो भणइ - एयं अगीयस्स पच्छित्तं ॥५२२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy