SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ २८ सभाष्य- चूर्णिके निशीथसूत्रे जह चैव य इत्थीसु, सोही तह चेव इत्थिवेसेमु । तेरासिएस सुविहिय, ते पुण णियमा उ पडिसेवी || ५२२०|| जहा समणाणं इत्थी ठायमाणाणं सोधी भणिया तह चेव इत्थिवेसेसु णqसगेसु ठायताण सोश्री भाणियन्त्र, जेण ते नियमा पडिसेवी । ५२२० ।। इमा तासु ठायव्वे जयणाविधी ।। ५२२३।। एमेव होइ इत्थी, बारस सण्णी तहेव असण्णी । सणीसु पढमवग्गे, सति असण्णीसु पढमंमि || ५२२१|| जहा पुरिमेसु भेदा एवं इत्थीसुत्रि सण्णीसु बारम भेदा, प्रसणीसु वि बारस । एयासु ठ यव्वे जयगा "सणीसु पढमत्रग्गे" त्ति, मज्झित्यो थेरमज्झिमनरुगीमु प्रमति तेसि श्रमणो । पम तेसिसणीसु बितियवग्गे । श्रसति तेसि असण्णीसु तितियवग्गे ।। १२२१ ।। असत एवं एक्केक्क तिगं, वोच्चत्थगमेण होइ विष्णेयं । मोत्तूण चरिम सण्णीं, एमेव नपुंसएहिं पि ।। ५२२२|| आहरणप्पियाणं असण्णोण प्रसति सग्गीसु कंदप्पियासु ततियवग्गे ठाति । तेसि श्रसति श्रमण्णी कंदप्पियांसु, नेसि प्रसति सणी काहियासु थेरमज्झिमासु । सितिणी काहियासु थेरमज्झिमासु । ततो सण्णी तरुणीसु । ततो श्रमष्णीनु तरुणी । एवमेव इत्थिणपुंसेस त्रि ठायव्वे जयणा भाणियन्त्रा ।।५२२२|| एस पुरिसाण पुरिसेसु इत्थीसु य सोधी ठायव्वे जयणा भणिता । दाणि इत्थी पुरिसेसु य सोधी ठायव्वे जयणा भण्णति एसेव गमो णिगमा, णिग्गंधीणं पि होड़ णायव्वो । जड़ तेसि इत्थियाओ, तह तासि पुमा मुणेयच्चा || ५२२३|| पुव्वद्धं कंठं । जहा तेसि पुरिमाणं इत्थम्रो गुरुगाम्रो तहा तेसि इत्थियाणं पुरिसा गुरुगा मुणेयव्त्रा इत्थियाणं इमं सपक्खे पच्छित्तं .. काहीता तरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं । सासु विचउलहुगा, समणीणं इत्थवग्गम्मि ॥ ५२२४ ॥ पूर्ववत्कंठा । णवरं - इत्थियात्री भाणियव्वा ।।५२२४।। इमं पुरिसेसु ठायमाणीणं पच्छित्तं [ सूत्र - १ काहीगातरुणेमुं, चउसु वि मूलं तु ठायमाणीणं । सेसेसु विचउगुरुगा, समणीणं पुरिसवग्गम्मि ॥ ५२२५॥ पूर्ववत्कंठा । णवरं - इत्थियात्र पुरिसेसु वत्तव्वा ।।५२२५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy