________________
माध्यगाथा ५२११-५२१६ ]
षोडल उद्देशकः
कारणे पुण इयाए विधीए ठायमाणा सुज्भंति - "असति वसहीए " त्ति ।।५११५ ।। सणी पदमवग्गे, असति असण्णीसु पदमवग्गम्मि । तेण परं सण्णीसुं, कमेण अस्सनिस चेव || ५२१६||
सष्णीणं पढमवग्गे मज्झत्या ते तिविधा, तत्थ पढमं येरेसु ठाति, येरासति मज्झिमेसु तेसऽसति तरुणे ठाई |
सष्णीणं पढमवग्गासति ताहे प्रसणीणं पढमवगे पेर-मज्झिम- तरुणेसु कमेण ठाति ।
सि सतीए सण्णीणं बितियनग्गे येर-मज्झिम- तरुणेसु ठायंति । तेसि प्रसह सण्णीसु चैव तइयवग्गे पेर मज्झिम तरुणेसु ठायंति ।
afe प्रसइ सण्णीसु चैव काहिएस येर-मज्झिमेसु ठायति ।
ताहे सति सणणं प्रसण्णीसु बितियवग्गाम्रो कमेण एवं चैव जाव का हिय-मज्झिमाणं असतीए ताहे सनी काहि तरुणेसु ठायंति, ते पण्णविज्जति जेण कहाम्रो ण कहेंति ।
दाणि पु सगे भणति
सि सति प्रसणी वि काहिय-तरुणेसु ठायंति, ते वि पष्णविज्जति ।। ५२१६ ।। पुरिसेसु एयं पच्छितं ठायव्वं, जयणा य भणिया ।
जह चैत्र य पुरिसे, सोही तह चैव पुरिसवेसेसु ।
तेरा सिएस सुविहित, पडिसेवग पडिसेत्रीसु ॥ ५२१७॥
जह चैव पुरिसेसु सोधी भणिता तह चेव णपुंसेसु पुरिसवेमणेवत्येसु प्रपडिसेवगैस पडिसेवगेसु वा भाणिव्वा । ठायव्वे वि जयणाविधी तह चेत्र भाणियव्या ॥५२१७।
जह कारणम्मि पुरिसे, तह कारणे इत्थियासु वि वसंति । अद्धाण-वास- सावय- तेणेसु वि कारणे वसति ।। ५२१ ८ ।।
२७
जह पुरिससागारिकारणेण ठाइ तहेव कारणं अवलंबिऊन इत्यिसागारिए वि जयणाए ठायंति वसंतीत्यर्थः । श्रद्धाणादिणिग्गया सुद्धवसहि प्रप्णतरदोसवसहि वा तिक्खुतो मग्गिउं मलभंता इत्विसागारिए वसंत । इमेहि कारणेहि पडिबद्धं वासं पडइ, बाहि वा सावयभयं, उवधिसरीरतेणभयं वा । इत्यसागारिए वि वारस भेदा जहा पुरिसेसु । श्रसणित्थीसु वि बारस, इत्यिवेसणपुंसेसु सणीसुवि तेसु चेद मसणीसु वि बारस ॥५२१८।।
बारस,
इमं पच्छित्तं -
काहीता तरुणीसुं, चउसु वि मूलं ठायमाणाणं ।
सेसासु विचउगुरुगा, समणाणं इत्थवग्गम्मि । ५२१६ ||
Jain Education International
eforeाहिक तरुणी, श्रसष्णिका हिकतरुणी, इत्थवेसगपुंससष्णिका धिकतरुणी, ना चेव प्रसणिकाहिक तरुणी, एयासु चउसु वि जइ ठायंति तो मूलं 1 सेसासु सणि प्रसण्णिसु वा वीसाए इत्योसु चउगुरुता । एवं समणाणं इत्थवगे ठायंताणं पतिं ॥५२१६ ।।
For Private & Personal Use Only
www.jainelibrary.org