________________
सभाष्य-चूणिके निशीथसूत्रे
[सूत्र-१ इमे य काहिया -
अक्खातिगा उ अक्खाणगाणि गीयाणि छलियकवाणि ।
कहयंता उ कहाओ, तिसमुत्था काहिया होंति ॥५२११।। तरंगवतीमादिग्रक्खातियानो अक्खाणगा धुत्तक्खाणगा, पदाणि धुवगादियाणि कहिति।जे तेसि वण्णा सेतुमादिया छलियकव्वा, वसुदेवचरियचेडगादिकहानो, धम्मत्थकामेसु य प्रणामो वि कहाप्रो कहेंता काहिया भवंति ॥५२११।।
एएमि तिण्डं पी, जे उ विगाराण बाहिरा पुरिसा।
वेरग्गरुई णिया, णिसग्गहिरिमं तु मज्झत्था ।।५२१२॥ वेरग्गं रुच्चति जैसि ते वेरु (र) गरुई, करचरणिदिएसु जे सत्या अच्छंति ते णिहुया, निसम्मो नाम स्वभावः हिरिमं जे सलज्जा इत्यर्थः । एवंविहा मज्झत्या ॥५२१२॥ पुणो एतेसि इमो भेदो
एक्केक्का ते तिविहा, थेरा तह मज्झिमा य तरुणा य ।
एवं सन्नी बारस, बारस अस्सण्णिणो होंति ॥५२१३।। मज्झत्या तिविधा - घेरा मज्झिमा तरुणा । एवं प्राभरणप्पिया वि कंदप्पिया वि क हिया वि निविघा एवं एते बारसविधा सणियो। एवं भसण्णिो विबारसविधा कायम्वा ॥५२.३॥ पुरिससागारियस्स अलंभे, कदाति णपु सगसागारियो उवस्सप्रो लभेजा, तत्थवि इमो भेदो-.
एमेव बारसविहो, पुरिस-णपंसाण सण्णिणं भेदो।
अस्मण्णीण वि एवं, पडिसेवग अपडिसेवीणं ॥५२१४॥ एमेवऽवधारणे, जहा पुरिसाणं भेदो बारसविहो तहा सणीणं असणीणं च णसगाणं बारसभेदा
कायव्वा ।
ते सत्वे वि मगसतो दुविधा दटुव्वा - इथिको वत्थिगा पुरिसणेवत्थिमा य । जे पुरिमणेवत्या ते दुविध! - पडिमेवी य अपडिसेवी य । जे इत्यिवत्थिया ते णियमा पडिसेवी ॥५२१४।। एवं विभागेसु विभत्तेसु इमं पच्छिनं भण्णति -
काहीया तरुणसं, चउसु वि चउगुरुग ठायमाणाणं ।
सेमेसु वि चउलहुगा, समणाणं पुरिसवग्गम्मि ||५२१।। मणीणं एकको काहियतरुणो, प्रमणीण वि एक्को, एते दोणि । जे परिसणपुंसा पुरिसणेवत्थं. अपडिसेवगा तमु वि सणिभेदे एक्को काहियतरुण तेसु चे । प्रसगिभेदे वि एक्को, एते वि दो। एते दो दुना च उरो। ऐतेसु च उसु काहियतरुणेसु ठायमा गागं पत्तेय च उगुरुगा, सेससु चोयालीसाए भेदेसु ठायमाणाण पत्तेयं च उलहुगं । एयं पच्छितं पुरिसवग्गे भणिय णिक्करणो ठायमाणाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org