SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५२०१-५२१० ] षोडश उदेशकः एतेसु ठायमाणस्स इमं पच्छित्तं - एक्केक्कम्मि य ठाणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, विराहणा संजमाऽऽताए ॥५२०५।। एतेसु रूवाभरणादिसु एक्कक्के ठायमागस्स चउलहुया ।।५२०५।। एवं ता सविगारे, णिवीगारे इमे भवे दोसा । संसद्दण विबुद्ध, अहिगरणं सुत्तपरिहाणी ॥५२०६।। पुव्वद्ध कठं । साधूणं सम्झ यसदेणं प्रावस्सियणिसीहियस द्दण वा रातो सुतादि बुझेज्झा ततो अधिकरणं भवति । अह अभिकरणभया सुत्तत्थपोरिसीमो ण करेंति तो सुत्तत्थपरिहाणी भवति । ___ अहवा - "प्रधिकरणे' ति - साधू काइयादि णिफिडंता पविसंता वा प्रावडेज वा पवडेज वा. णिसीहियादिस हेण वा गिहत्था विबुद्धा रोस करेज्जा, ततो प्रधिकरण उत्तरुतरतो भवेज्ज । अधिकरणेण वा पिट्टापिट्टि करेज्ज । तनो प्रायविराहणा सुत्तादिपरिहाणी य भवति ॥५२०६॥ अधवा - "अधिकरणे" ति पदस्य इमा व्याख्या आउज्जोवण वणिए, अगणि कुडुबि कुकम्म कुम्मरिए । तेणे मालागारे, उभामग पंथिए जंते ॥५२०७।। जम्हा एते दोसा तम्हा एएसु पुरिसेसु वि ण वायव्वं ॥५२०७॥ चोदगो भणति - एवं सुत्तं अफलं सुनणिवातो उ असति वसहीए । गीयत्था जयणाए, वसंति तो पुरिससागरिए ॥५२०८।। पायरियो भणति - सुत्तणिवायो विसुद्धवसहीए मसइ पुरिसाण जं पुरिससागारियं तं दवसागारियं, तत्थ गीयत्था जयणाए वसंति ॥५२०८॥ ते वि य पुरिमा दुविहा, सन्नी य असन्निणो य बोधव्या । मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ।।५२०६।। ते पुरिसा दुविधा - प्रसणिणो सणिमो य । जे सम्मिणो ते च उठिवहा - मज्झत्था प्राभरणपिया कदप्पिया काहिया य । ।।५२०६॥ इमे प्राभरणपिया - आभरणपिए जाणसु, अलंकरेंते उ केसमादीणि । सइरहसिय-प्पललिया, सरीरकुइणो उ कंदप्पा ॥५२१०।। पुवढं कठं । इमे कदप्पिया - "सइर" पच्छदं । सहरं ति गुरुभिरनिवार्यमाणाः स्वेच्छया हसंति, अनेकक्रीडासु अंदोलकादिदप्पललिया घेइणो इव प्रणे गसरीरकिरियामो करेंतो कंदप्पा भवति ।।५२१०॥ १ गा० ५२०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy