SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ २४ सभाष्य-चूर्णिके निशीथसूत्र ग्राचार्य ग्रह - हे चोदग ! एत्य कारणं सुणसु - पुव्वभणितं तु जं एत्थ, भण्णती तत्थ कारणं श्रत्थि । पडसे हे अण्णा, कारणविसेसोचलंभो वा ।। ५२०१ ।। पुत्रद्ध ं कंठ । जे पुब्वं प्रणुजागंतेण प्रत्था भणिता ते चैवत्ये पडिमेघंतो भगइ, ण दोसो । अहवा जे पुव्वं डिसेतो प्रत्था भणिता, ते देव श्रणुष्णं करेंतो दंसेति ण दोमो | "कारणं" ति हेउ दरितो भगाति, ण दोसो | ग्रहवा ग्रहवा विसेसोवलंभ वा दरिमतो पुत्रभणियं भणाति, ण दोसो ।। ५२०१ ॥ किं च - - हे मन्त्रणिसेहो सरिमाणुष्णा विभागसुते | जयणाहेतुं भेदो, तह मज्झत्थादयो वा वि || ५२०२|| य ।।५२०३।। हमने सामण्णतो सव्वं चेत्र णिसिद्धं, विभागमुत्ते पुर्ण सपवखे श्रणुष्णा, जहा पूरिसाण रसगारिए कप्पति, इत्थीणं इत्थी कप्पइ । ग्रहवा जयगा जहा पुरिसे इस्योसु वा कता तं दरिसते विभागसुते भेदो कती । अहवा - पुरिसेसु इत्यीसु य मज्झत्यादयों विसेसा दसेहामि त्तिविभागसुत्तसमारंभो । ग्रथवा श्रणंतरसुते सागरिय प्रत्थम्रो भणियं । इह पुण त चैव गुण नियमंति, विसे मलो वा इमो पुरिस नपुंमग इत्थीम् ॥५२०२ ।। तत्थ पुरिसेसु इमं - पुरिसस गरिए उवस्मयम्मि 'चउरो मासा हवंति उग्घाया । ते वय पुरिसा दुविहा, सविकारा निव्विकाराय || ५२०३ || जइ पुरिससागारिए उवस्सए ठाति तो चउलहुआ । ते य पुरिसा दुविधा - सविकारा निव्विकारा [ सूत्र- १ तत्थ सविकारा इमे - रूवं आभरणविहिं, वत्था - ऽलंकार - भोगणे गंध । आज भट्ट गाडग, गीए य मणोरमे सुणिया ||५२०४ || तत्थ रूव उद्वर्तनस्नानजघास्वेदकरणहदनवालसठावणादियं श्राभरणवत्थाणि वा णाणादेसियाणि विविहाणि परिटेंति, ग्राभरणमल्लादिणा वा श्रलंकरणेग अलकरेंति, भोवणं वा विभवेण विसिद्धं भुजंति, मज्जादि वा पिवति, चदणककुमकोट्ठपुडा दीहि वा गर्नेह प्रयाणं प्रालिपेंति, वासेंति वा, घूर्वेति वा, तयादि वा चउव्विहमा उज्जं वादेति णच्वंति वा, गाडगं गार्डेति, मनोहारि वा मणोरमं गेयं करेंति, रूवादि वा द गंधे मोहरे प्रग्धाएता गीयादिए य सद्दे सुणित्ता जत्थ गंधो तत्थ रसो वि । एवमादिएहि इदियऽत्यहि भुक्तभोगिण सतिकरण, प्रभुत्तभोगिणो कोतुअं, पडिगमणादयो दोसा ||५२०४ || १ चउरो लहुगा य दोस भाणादी, इति बृहत्कल्पे गा० २५५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy