SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ५१६२ - ५२०० ] तो गामादीण सुद्धवसह ग्रहवा बाहि सीहमा दिसावयभयं तिविधा विपडिमा दिव्वा माणूसा एवं गीयत्था जयगार वसंता सुज्झति ॥५१६५।। - षोडश उद्देशकः अलमंता बाहि गामस्स निवसति । इमेहि कारणेहिं - वासं वासति, सरीरोव हितेणगभयं वा, ताहे तो चेव भावसागारिए वसति । तत्थ तिरिया य वत्यमा दिएहिं प्रावति, अंतरे वा कडगचिलिमिलि दति ! बहुधा दव्वभावसागारियसंभवे इमं भण्णति - - जहि पतरा दोसा, आभरणादीण दूरतो य मिगा | चिलिमिणि णिसि जागरणं, गीते सज्झाय-झाणादी || ५१६६ ॥ अप्पतरदोसे गीयत्था ठायंति, श्राभरणाउज्जभत्तादीण य श्रगीयत्था दूरतो ठविज्जति तं दिसं अपणा ठायंति, अंतरे वा कडगचिलिमिलि देंति, रातो य जागरण करेंति, गीयत्था इत्थिमादिगीतादिसमु य सभायं करेति, झाणं वा झायंति ।। ५१६६ ॥ एसा खलु ओहेणं, सही सागारिया समक्खाया । एत्तो उ विभागेणं, दोण्ह वि वग्गाण वोच्छामि ॥ ५१६७ || ज पुरिसइत्थीण सामण्णतो श्रविभागेण अक्खायं एस ग्रोहो भण्ण्ड । सेसं कंठ ! इम कप्पत्ते ( प्रथमोद्द शके सूत्र २६, २७, २८, २६ ) विभागो भणितो णो कप्पर णिग्गथाणं इत्थिसागारिए उवस्सए वत्थए । कप्पर णिग्गंथाणं पुरिससागारिए उवस्सए वत्थए । णो पति णिग्गंथी पुरिससागारिए उवस्सए वत्थए । कप्पइ णिग्गंथीणं इत्थिसागारिए उवस्सए वत्थए ।।५१६८ ।। एसेव सुत्तक्कमो इमो भणितो समणाणं इत्थीसुं, ण कप्पति कप्पतीय पुरिसेसुं । समणीणं पुरिसेसुं, ण कप्पति कप्पती थीसुं ॥ ५१६८|| कंठा इत्थीसागारिए उवस्यम्मि सव्वेव इत्थिगा होती । देवी मणुय तिरिक्खी, सच्चेव पसज्जणा तत्थ ॥ ५१६६॥ जाए इत्थीए सामारिए उवस्सए या कप्पइ वसिउं सा इत्यो भाणियव्वा, प्रतो भण्णति - सञ्चव इत्थिया होइ जा हेट्ठा नंतरसुत्ते भणिता, ता य देवी मगुस्सी तिरिच्छी । एतासु ठियस्स तं चैव पच्छितं ते प्रायसं मवि राहणादोसा, सच्चेव पसज्जणापसज्जनवच्चितं त चेव जं पुव्वसुत्ते भणियं ॥ ५१६६॥ चोदगाह - जति सव्वेव य इत्थी, सोही य पसज्जणा य सच्चेव । सुतं तु किमारद्धं चोदग ! सुण कारणं एत्थं ॥ ५२०० ॥ जइ सव्वं चैव तं जं पुव्वसुते भणियं, तो किमिह पुण इत्यसानारियसुत्तसमारंभो ? Jain Education International २३ " For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy