SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २२ प्रायरिग्रह - सभाष्य - चूर्णिके निशीथसूत्रे जति ता सणण्फतीनू, मेहुणसनं तु पावती पुरिसो । जीवितदोच्चा जहियं किं पुण सेसासु जातीसु ॥५१६२ ॥ सव्वे जे "णहारा ते सणप्फया भष्णंति इह सीही घेत्तव्वा । जइ ताव सीहीसु जीवितंतकरीसु पुरिमो मेहुणं पावति किं पुण सेसासु प्रमिलादिजातिसु त्ति । एत्थ दिट्टंतो एक्का सीही खुडलिया चेव गहिता, सा बंधणत्था चेव जोव्वणं पत्ता । रितुकाले मेहुणत्थी, सजातिपुरिसं श्रलभंती ग्रहावतीतो एक्केणं पुरिसेणं सागारियठाणे छिक्का, साय चाडु का उमाढत्ता, सा य तेण अप्पसागारिए पडिसेविता । तत्थ तेसि दोण्ह वि संसाराणुभावतो प्रणुरागो जातो। तेण सा बंधणा मुक्का । सा तं पुरिसं घेत्तु पलाता प्रडवि पविट्ठा | त पुरिसं गुहाए छोढुं प्राणेउं पोग्गले देति । सो वि तं पडिसेवति ।। ५१६२॥ एवं पुरिसाण भणियं । इदाणि संजतीणं भण्णइ 1 एसेव गमो नियमा, णिग्गंथीणं पि होति नायव्वो । पुरिसपडिमा तासिं, साणम्मि य जं च अणुरागो ॥ ५१६३ ॥ | माणुसे मनुयपुरिया 1 संजतीण वि एमेव सव्वं दट्ठव्वं, णवरं - लेपगे दिव्वपुरिसपडिमा तेरिच्छे तिरियनुरिसा य दटुव्वा । रिच्छे सादितोय कायव्वो - एक्क़ा अगारी अवाउडा काइय वोसिरंती विरहे साणेण दिट्ठा | सो य साणो पुच्छं *लोलतो चाटु करेंतो उच्चासणाए प्रल्लीणो । सा प्रगारी चिंतेइ - "पेच्छामि एस किं करेति" त्ति । सा तस्स पुरतो सागारियं प्रभिमुहं काउं हत्थेहि जाणुएहि य अधोमुही ठिता । तेण सा पडिसेविता । ती अगारीए तत्थेव साणे प्रणुरागो जातो। एवं मिग-छगल- वाणरादी वि अगारि अभिलसंति । जम्हा एवमादि दोसा तम्हा सागारिए ण वसियव्वं ॥ ५१६३ ॥ इमं बितियपदं - अद्वाणणिग्गयादी, तिक्खुत्तो मग्गिऊण असतीए । गीयत्था जयणाए, वसंति तो दव्वसागरिए || ५१६४॥ [ सूत्र - १ श्रद्धाणणिग्गयति श्रद्धाणप्रतिपन्नाः तिक्खुत्तो तिनि वारा अष्णं सुद्धं वर्साह मग्गियं । "असति ति लभता ताहे दव्वसागारियवसपीए जयणाए वसंति । काय जयणा ?, गीयसद्दाइसु उच्चेण सद्देण सज्झायं करेंति, झाणलद्धी वा झाणं झायति ।।५१६४।। इमो भावसागारियस्स अववातो - श्रद्धाणणिग्गयादी, वासे सावयभए व तेणभए । आवरिया तिविहे वी, वसंति जतपाए गीयत्था ।। ५१६५ ।। Jain Education International १ नाहरा इत्यपि । २ चालतो, इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy