SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सभाष्य-भूणिके निशीयसूत्रे छेदो मूलं च तहा, अणवदुप्पो य होति पारंची। एवं दिट्ठमदिडे, सेवंते पसज्जणं मोत्तुं ॥५१७२।। पायावच्चपरिग्गहे जहणे अदि? :: । दि::: । कोबिए परिग्गहे जहण्णे मदिट्टे :: : । दिटे छेदो। डंडियपरिग्गहे जहणे अदि? छेदो । दिढे मूलं । पायावच्चपरिग्गहे मज्झिमे मदिट्ट छग्गुरुगा । दिटे छेदो। कोडंबियपरिगहे मज्झिमे प्रदिटे छेदो । दिहे मूलं । इंडियपरिग्गहे मज्झिमे अदिढे मूलं । दिह्र प्रणवट्ठो। पायावच्चपरिग्गहे उक्कोसए अदिट्टे छेदो । दिट्ठ मूलं । कुडुंबियपरिग्गहे उक्कोसए अट्ठि मूलं । दिट्ठ प्रणवट्ठो । इंडियारिग्गहे उक्कोसए अदिट्ठ प्रणवट्ठो । दिट्ठ पारंचियं । अहवा - पायावच्चे जहण्णमज्झिमुक्कोसे अदिदिट्ठसु च उगुरुगादि मूले ठायति । कोडुबिए जहण्णादिो छग्गुरुगादि प्रणवढे ठायति । इंडियपरिग्गहे जहण्णादिगे छेदादि पारंचिए ठाति ॥५१७२।। चोदगाह जम्हा पढमे मूलं, वितिए अणवट्ठ ततिय पारंची। तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची ॥५१७३॥ पूर्ववत प्राचार्य आह - पडिसेवणाए एवं, पसज्जणा होति तत्थ एक्कंक्के । चरिमपदे चरिमपदं, तं चिय प्राणादिणिफण्णं ॥५१७४॥ पूर्ववत् ते चेव तत्थ दोसा, मोरियाणाए जे भणित पुट्विं । आलिंगणादि मोत्तुं, माणुस्से सेवमाणस्स ॥५१७॥ ते चेव पुवभणिता प्रणवत्थादिगा दोसा भवंति । "तत्थ" त्ति माणुस्से । चोदगेण चोदितं – “कीस प्राणाए गुरुतरो डंडो?' प्रायरिएण मोरियाणाए दिटुंतं काउं तित्थकराणा गुरुतरी कता । एवं जहा पुव्वं भणियं तहा माणियव्यं । दिव्वे लेप्पगे प्रालिंगणभंगदोसा ते भोत्तुं सेसा दोसा माणुस सेवमाणस्स सव्वे ते चेव भाणियव्वा ॥५१७॥ इदमेव फुडतरमाह - आलिंगते हत्यादिभंजणे जे तु पच्छकम्मादी । ते इह णत्थि इमे पुण, णक्खादिविछेयणे सूया ॥५१७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy