SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१६३-५१७१ ] षोडश उद्देशक: मिहुणकाले भगिणी गम्मा । सेसकाले भगिणी, धूया य सम्बकालं प्रपणो प्रगम्मा, अण्णस्स तातो देति त्ति प्रतो ताहि सह जं मेहणं तं मज्झिमं । खरिगादिसु मव्वजणसामण्णासु ण तिव्वाभिणिवेसो, प्रतो तं जहणं । इह माणुस्सदेहजुएण अधिकारो, ण पडिमासु । तं देहं दुविधं - सचेयण मचेयणं वा ।।५१६७॥ सामण्णतो देहजुए ठायंतस्स इमं - .. 'पदमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽणुग्धाता। छम्मासा उग्घाया, बितिए ततिए भवे छेदो ॥१६॥ पढमिल्लुग त्ति जहणं, पायावच्चपरिणहितो जहणे ठाति दू। बितिए ति मन्झिमे पायावच्चपरिग्गहे ठःति । ततियं नि उनकोस पायावच्चपरिगहे उक्कोसे ठाति छेदो ॥५१६८।। ण भणियं कोविव छेदो, अतस्तज्ज्ञापनार्थमिदमुध्यते पढमस्स ततियठाणे, छम्मासुग्घाइयो भवे छेदो। चउमासो छम्मासो, बितिए ततिए अणुग्धातो ।।५१६६।। एत्थ पढनट्ठाणं पायावच्चपरिग्गहं, तस्स ततियं ठाणं उक्कोसयं, तत्य जो सो छेदो सो छम्मासितो उग्धातितो णायबो । “च उमासो" पच्छद प्रनयोस्तृतीयस्थानानुवर्तनादिदमुच्यते । वितिए त्ति कोटुबे उक्कोसे कोडुबपरिग्गहे चउ गुरुपो छेदो। ततिए त्ति इंडियपरिग्गहे गुरुप्रो छम्मासियो छेदो । अर्थादापनं कोटुबे जहण्णए मज्झिमए य जं चेव पायावच्चे, एवं चेव डंडिए वि जहण्णमज्झिमे ।।५१६६॥ पढमिल्लुगम्मि तवारिह, दोहि वि लहु होति एए पच्छित्ता। वितियम्मि य कालगुरू, तवगुरुगा होति सतियम्मि ॥५१७०॥ पढमिल्लुगं णाम पायावच्चपरिग्गहे दोणि प्रादिल्ला तवारिहा, ते दो वि लहुया । बितिए ति कोडुबिए जे तवारिहा वोणि पाइल्ला ते कालगुरु तवलहु । ततिए त्ति उंडियपरिग्गहिए जे प्रादिल्ला दोष्णि तवारिहा ते काललहू तवगुरू ॥५१७०।। एवं ठाण पच्छित्तं । मणुएसु गतं । इदाणि पडिसेवणापच्छित्तं - चतुगुरुगा छग्गुरुगा, छेदो मूलं जहण्णए होति । छग्गुरुग छेद मूलं, अणवटुप्पो य मज्झिमए ।।५१७१॥ १ प्रथमं नाम जघन्य मानुष्यरूपं, तत्र प्राजापत्यपरिगृहीतादो भेदत्रयेऽपि तिष्ठतश्चत्वारोऽनुद्धाता मासा गुरव इत्यर्थः । द्वितीयं - मध्यम, तत्रापि विष्वपि भेदेषु षण्मासा अनुदाताः । तृतीय - उत्कृष्ट, तत्र भेदत्रयेऽपि तिष्ठतश्छेदो भवेत्, बृहत्कल्पे गा० २५१८ । २ ऽघुग्घाया, इति वृहकल्पे पा० २५१८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy