SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ समाष्य-चूणिके निशीथसूत्रे 1 मूत्र-१ ते पागतिता खेत्ते खलादिसु कम्मक्खणिया पडिमाण उदंतं ण वहंति, तेण तत्य कतो वि प्रवराहो ग णज्जति, ण य तेसि संतियासु देवद्रोणीसु रखवालो भवति, ण वा दारपालो भवति । इतरत्थ ति रायकुडुबिएसु धुवो दोसो भवइ ।।५१६२॥ तुल्ले मेहुणभावे, णाणत्ताऽऽरोवणा य एमेव । जेण णिवे पत्थारो, रागो वि य वत्थुमासज्ज !॥५१६३।। पागतिय कुडुबिय-डंडिएसु तुल्ले मेहुणभावे प्रवराहणाणतणमो चेव पायच्छित्ते पाणतं । पायावच्चपरिग्गहातो कोडुबियपरिग्गहे कालगुरुगा, डंडियपरिग्गहे तव गुरुगा भणिता । प्रणं च कोडुबिय-डडिए सु पत्थारदोसतो अधिकतरं पच्छित्तं । अहवा - वत्थुविसेसप्रो रागविसेसो, रागविसेसपो पच्छित्तविरोसो भवइ ।।५१६३।। जतो भण्गति जतिभागगया मत्ता, रागादीणं तहा चय। कम्मे । रागादिविधुरता वि हु, पायं वत्थूण विहुरत्ता ।।५१६४॥ जारिसी रागभागमात्रा मंदा मध्या तीव्रा वा तारिसी मात्रा कर्मबंगे भवति । अहवा - जावतिया रागविसेसा तावतिया कम्मानुभागविसेसा भवति - तुल्या इत्यर्थः । तेण भणति – जतियं भागं गता रागमात्रा । मात्राशब्दः परिमाणवाचकः । तन्मात्र: कर्मबन्धो भवतीत्यर्थः । “रागाइ विहुरया वि हु"-रागादिविधुरता नाम विषमत्वं । हु शब्दो यस्मादर्थे । यत्समुत्यो रागः प्रतिमादिके तस्य यस्मात् प्रतिमादिवस्तुविधुरता तस्माद्रागादिविधुरत्वं भवति ।।५१६४।। अयमन्यप्रकारः विधुरत्वप्रदर्शने - रपणो य इत्थिया खलु, संपत्तीकारणम्मि पारंची । अमच्ची अणवठ्ठप्पो, मूलं पुण पागयजणम्मि ॥५१६॥ रण्णो जा इत्थो तीए सह मेहुणसंपत्ती, एतेण मेहुणसंपत्तिकारणेण पारंचियं पायच्छित्तं । प्रमच्चिए प्रणवट्ठो। पागतिए मूलं । एयं पच्छिके णाणतं वत्थुणाणताो चेव भणियं ॥५१६५॥ दिवं गयं । इदाणि माणुस्स भण्णइ माणुस्सगं पि तिविहं, जहण्णयं मज्झिमं च उक्कोसं । पायावच्च कुडुंबिय, दंडिगपारिग्गहं चेव ।।५१६६।। जहण्णादिगं तिविधं पुणो एकेक पायावच्चातिपरिग्गहे भाणियव्यं । उक्कोस मा -भज्जा, मज्झ पुण भइणि-धूयमादीओ।' खरियादी य जहण्णा, पगयं सचि (जि) तेतरे देहे ॥५१६७।। माता अप्पणो अगम्मा, अण्णस्स य तं ण देति, प्रतो तीए सह जं मेहुणे तिनरागझवसाणं उपज्जति तं उक्कोसं । भज्ज अण्णस्स ण देति प्रतो तम्मि मुच्छितो उक्कोसं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy