SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१५५-५१६२ ] षोडश उद्देशक: ततियभंगे सुइयविजापो भवंति - तारो य णिचं सुइसमायारत्तणो सव्वसुइदव्वपडिसेवणतो महिड्डियत्तणो य दुहविण्णप्पागो, तेसिं उग्गत्तणतो णिच्चं दुरणुचरत्तणो य छेहे य सावायत्तणो सुहमोया। __ चउत्थभंगे गोरि-गंधारीग्रो मातंगविजारो साहणकाले लोगगरहियत्तणतो दुहविण्णवणाग्रो, जहिट्ठकामसंपायत्तणो य दुहमोया ॥५१५८।। एवं चउत्थभंगो वक्खायो। इदाणि तिविधपरिग्गहे गुरु लाघवं भण्णति-- तिण्ह वि कतरो गुरुयो, पागतिय कुटुंबि डंडिए चेव । साहस असमिक्ख भए, इतरे पडिपक्ख पभुराया ।।५१५९।। सीसो पुच्छति - "पायावच्च कुडंबिय-डडियारिग्गहाण कत्थ गुरुतरो दोसो, कत्थ वा अप्पतरो ?” एत्थ य भयणा भण्णति - पागतियं गुरुतरं, कोडुबिय-डडियं लहुतरं । कहं ?, उच्यते - मो मुक्खत्तणेण साहसकारी असमिक्खियकारी य, अणीसरत्तणो य भयं ण भवति । एव सो पागतिप्रो मारणं पि ववसेज्जा । "इयरे" ति कोडुबिय-डंडिया. ते पागतितस्स पडिपाखभूतो। कह ?, उच्यते - ते साहसकारी ण भवंति, असमिक्खियकारी य ण भवंति, पन्ना भवंति, भयं च तसि भवति । ५१५६।। इम - ईसरियत्ता रज्जा, व भंसए मंतुपहरणा रिसत्रो । तेण समिक्खियकारी, अण्णा वि य सिं बहू अत्थि ।।५१६०॥ __ मन्तु कोवो । एते रिसो कोवपहरणा भवंति, रुद्वा य मा में रज्जाग्रो ईसरत्तणमो य भंसेहिति, प्रतो ते समिक्खियकारी भवति । अण्णं च तेसिं अण्णाम्रो वि बहू पडिमानो अस्थि, अतो तेसु अणादरा ।।५१६०।। (अत्रोच्यते ) अहवा - "१पत्थरो" ति अस्य व्याख्या - पत्थारदोसकारी, णिवावराधो य बहुजणे फुसइ । पागतिओ पुण तस्स व निवस्स व भया ण पडिकुज्जा ।।५१६१।। डंडिय कोडुबिनो गुरुतरो, पागतितो लहुतरो । राया पहू, सो एगस्स प्रत्थस्स रुट्ठो संधे पत्थारं करेज्जा, रायावकारो य बहुजणे फुसति, तेण सो गुरुतरो । पागतियावराहो पुण बहुजणे ण फुसइ, अण्णं च - पागतितो "तस्स” ति साहुस्स "भया" शिवस्स भया पच्चवकारं ण करेति, एतेण कारणेण नागतितो लहुतरो ॥५१६१॥ कि च - अवि य हु कम्मद्दण्णा, ण य गुत्ती तेसि णेव दारिद्वा । तेण कयं पि ण णज्जति, इतरत्थ धुवो भवे दोसो ॥५१६२॥ १ गा० ५१४६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy