________________
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-१ तासिं पुण सण्णिहियाणं देवयाणं विण्णवणं पडुच्च इमो पगारो भावो होज्जा
सुहविष्णप्पा सुहमोइया य सुहविण्णप्पा य होंति दुहमोया ।
दुहविण्णप्पा य सुहा, दुहविण्गप्पा य दुहमोया ॥५१५५॥ एतीए गाहाए चउभंगो गहितो ।।५१५५।। तत्थ पढमभंगे इमं उदाहरण -
सोपारयम्मि णयरे, रण्णा किर मग्गियो य णिगमकरो ।
अकरो त्ति मरणधम्मो, बालतवे धुत्तसंजोगो ॥५१५६।। सोपारयम्मि णगरे णेगमो त्ति वाणियजणो वसति । ताण य पंच कुडुबियसयाणि वसंति।
तत्य य राया मंतिणा वुग्गाहितो - "एते रूवगकरं मग्गिज्जति ।" रण्णा मग्गिता । ते य 'अकरे' त्ति पुत्ताणुपुत्तियो करो भविस्सई, ण देमो।
रण्णा भणिया- 'जति ण देह, तो इमम्मि गिहे अग्गिपवेसं करेह" । ततो तेहिं मरण. धम्मो ववसितो। “ण य णाम करपवत्ति करेमो", सव्वे अग्गिं पविट्ठा । ।।५१५६।।
पंचसयभोगि अगणी, अपरिग्गह सालभंजि सिंदूरे ।
तुह मज्झ धुत्तपुत्ताइ अवण्णे विज्जखीलणता ॥५१५७।। तेसि पंच महिलसताई, ताणि वि अग्गिं पविट्ठाणि । तानो य बालतवेण पंच वि सयाइ अपरिग्गहिया जाता। तेहि य णिगमेहि तम्मि चेव णगरे सिंदूरं सभाधरं कारियं । तत्थ पंच सालिभंजिता सता । ते तेहिं देवतेहि य परिग्गहिता ।
__ तानो य देवताप्रो ण कोइ देवो इच्छइ, ताहे धुत्तेहि सह संपलग्गाग्रो। ते धुत्ता तस्संबधे भंडणं काउमाढत्ता, एसा ण तुहं मझ, इतरो वि भणाति - मझ ण तुहं । जा य जेण धुत्तेण सह अच्छइ सा तस्स सव्वं पूव्वभवं साहति ।
ततो ते भणंति - हरे ! अमुगणामधेया एस तुझ माता भगिणि वा इदाणि अमुगेण सह संपलग्गा, ता य एगम्मि पीति ण बंधति. जो जो पडिहाति तेण सह अच्छंति । तं च सोउं अयसो त्ति काउं विज्जावातिएणं खीलावियात' ।।५१५७।। गतो पढम भंगो। इदाणि तिण्णि वि भंगा एगगाहाए वक्वाणेति -
बितियम्मि रयणदेवय, तइए भंगम्मि सुइयविज्जातो ।
'गोरी-गंधारीया, दुहविण्णप्पा य दुहमोया ॥५१५८|| बितियभंगे रयणदेवता उदाहरणं । अप्पड्डियत्तणतो कामाउरत्तणयो य सा सुहविण्णवणा, सव्वसुहसंपायत्तणो य सा दुहमोया ।
१ गंधाराई, इत्यपि पाठ. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org