SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-१ तासिं पुण सण्णिहियाणं देवयाणं विण्णवणं पडुच्च इमो पगारो भावो होज्जा सुहविष्णप्पा सुहमोइया य सुहविण्णप्पा य होंति दुहमोया । दुहविण्णप्पा य सुहा, दुहविण्गप्पा य दुहमोया ॥५१५५॥ एतीए गाहाए चउभंगो गहितो ।।५१५५।। तत्थ पढमभंगे इमं उदाहरण - सोपारयम्मि णयरे, रण्णा किर मग्गियो य णिगमकरो । अकरो त्ति मरणधम्मो, बालतवे धुत्तसंजोगो ॥५१५६।। सोपारयम्मि णगरे णेगमो त्ति वाणियजणो वसति । ताण य पंच कुडुबियसयाणि वसंति। तत्य य राया मंतिणा वुग्गाहितो - "एते रूवगकरं मग्गिज्जति ।" रण्णा मग्गिता । ते य 'अकरे' त्ति पुत्ताणुपुत्तियो करो भविस्सई, ण देमो। रण्णा भणिया- 'जति ण देह, तो इमम्मि गिहे अग्गिपवेसं करेह" । ततो तेहिं मरण. धम्मो ववसितो। “ण य णाम करपवत्ति करेमो", सव्वे अग्गिं पविट्ठा । ।।५१५६।। पंचसयभोगि अगणी, अपरिग्गह सालभंजि सिंदूरे । तुह मज्झ धुत्तपुत्ताइ अवण्णे विज्जखीलणता ॥५१५७।। तेसि पंच महिलसताई, ताणि वि अग्गिं पविट्ठाणि । तानो य बालतवेण पंच वि सयाइ अपरिग्गहिया जाता। तेहि य णिगमेहि तम्मि चेव णगरे सिंदूरं सभाधरं कारियं । तत्थ पंच सालिभंजिता सता । ते तेहिं देवतेहि य परिग्गहिता । __ तानो य देवताप्रो ण कोइ देवो इच्छइ, ताहे धुत्तेहि सह संपलग्गाग्रो। ते धुत्ता तस्संबधे भंडणं काउमाढत्ता, एसा ण तुहं मझ, इतरो वि भणाति - मझ ण तुहं । जा य जेण धुत्तेण सह अच्छइ सा तस्स सव्वं पूव्वभवं साहति । ततो ते भणंति - हरे ! अमुगणामधेया एस तुझ माता भगिणि वा इदाणि अमुगेण सह संपलग्गा, ता य एगम्मि पीति ण बंधति. जो जो पडिहाति तेण सह अच्छंति । तं च सोउं अयसो त्ति काउं विज्जावातिएणं खीलावियात' ।।५१५७।। गतो पढम भंगो। इदाणि तिण्णि वि भंगा एगगाहाए वक्वाणेति - बितियम्मि रयणदेवय, तइए भंगम्मि सुइयविज्जातो । 'गोरी-गंधारीया, दुहविण्णप्पा य दुहमोया ॥५१५८|| बितियभंगे रयणदेवता उदाहरणं । अप्पड्डियत्तणतो कामाउरत्तणयो य सा सुहविण्णवणा, सव्वसुहसंपायत्तणो य सा दुहमोया । १ गंधाराई, इत्यपि पाठ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy