SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१४५-५१५४ ] परविसयमइष्णो एगस्स रण्णो श्रभिणिवेसेण प्रकारिणो वि गामणगरादि सब्वे विणासेइ, एवं एगेण कयमकज्जं सव्त्रो बालवुड्डादी जो जत्थ दीसइ सो तत्थ मारिज्जति । एस कडगमद्दो ! अधवा इमो कडगमद्दो, सह तेण कारिणा, मोत्तुं वा तं कारि (णं), जो प्रायरिनो गच्छो वा कुलं गणो वा तं वावादेति, तत्थ वा ठाणे जो संघो तं वावादेति ॥ ५१४६॥ - अधवा इमं कुज्जा ।।५१५३ ।। षोडश उद्देशक: गेहणे गुरुगा छम्मास कडूणे छेदो होति ववहारे । पच्छाकडम्मि मूलं, उड्डहण - विरुगणे णवमं ॥ ५१५० ।। डिसेवते गहि छेदो । पच्छा कडो ति जितो मूलं । उड्डाहे कते विरु गिते वा प्रणवट्टो भवति ।। ५१५० ।। उद्दात्रण णिच्चिसए, एगमणेगे पदोस पारंची । वट्टप्पो दोसु य, दोसु य पारंचि होति ॥ ५१५१ ।। उद्विते णिव्विस वा कते एगमणेगेसु वा पदोसे कते सो पडिसेवगो पारंचियं पावति । उड्डण विरुगण एतेसु दोसु श्रणवट्टो भवति, निव्विसतोद्दवणेसु दोसु पदेसु पारंचियं ॥ ५१५१ ॥ । अधवा - पदुट्टो इमं कुज्जा | हत्थे वत्थे वा घेत्तुं कडिते गीते रायकुलं । तेण परिकङ्क्षिते र्फा । ववहारे एयस्स णत्थि दोसो, परिक्खितदिक्खगस्स अह दोसो । इति पंतो णिव्विसए, उद्दवण विरुंगणं व करे ।।५१५२|| एसपिडिसेवगस्स ण दोसो, जो अपरिक्खितं दिखेति तस्स एस दोसो, इति एवं चितेउं पंतप्रायरियं णिव्विसयं करेज्जा, उद्दवेज्ज वा, कण्ण णास णयणुग्धायणं वा करेज्ज, एयं विरूवकरणं विरूवणं ।।५१५२।। १३ हवा सणिहिते इमे दोसा तत्थेव य पडिबंधो, दिट्ठ गमणादि वा अर्णेतीए । एते अण्णे य तर्हि, दोसा होंति सग्णिहिए ॥ ५१५३ ! तत्थेव पडिमाए पडिबंषं करेज्जा, अदिट्ठे त्ति - लेप्यगसामिणा अदिट्ठे त्रि इमे दोसा भवंति । अधवा-सा वाणमंतरी विगयकोउगा णागच्छति, तीए प्रर्णेतीए सो पडिगमणादी करेज्ज ताओ पुण सणिहियरडिमा इमम्मि होज्जा - कट्ठे पोते चित्ते, दंतकम्मे य सेलकम्मे य । दिट्टिप्पसे रूवे, खित्तचित्तस्स भंसणया ||५१५४ ॥ Jain Education International पुग्वद्धं कंठं । दिट्टिणा पत्तं रूवं दृष्टमित्यर्थः । तेण रुवेण खित्तं चित्तं जस्स सो खित्तचित्तो, तस्स खित्तचित्तस्स पमत्तत्तणम्रो घारितानो जीवियाश्रो वा सो भवति ।। १५४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy