SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५१७२-११८१ षोडश उद्देशकः लेप्पगं मालिगंतस्स जे हत्यादिभंगे पच्छ कम्मादिया दोसा भवंति ते इह देहजुते ण भवंति । इमे देहजुए दोसा भवंति- इत्थी कामातुरत्तणो णहेहि ता छिदेज, दंतेहिं वा छिदेज्ज, तेहि सो सूइबति सपक्षेष वा परपक्षेण वा जहा एस सेवगो त्ति ॥५१७६॥ माणुसीसु वि इमे चउरो विकप्पा सुहविण्णप्पा सुहमोइया य सुहविण्णप्पा य होंति दुहमोया । दुहविण्णप्पा य सुहा, दुहविष्णप्पा य दुहमोया ॥५१७७॥ भंगच उक्कं ठं। च उसु वि भंगेसु जहक्कम्मं इमे उदाहरणा - खरिया महिडिगणिया, अंतेपुरिया य रायमाया य । उभयं सुहविष्णवणे, सुमोय दोहिं पि य दुहाओ ॥५१७८॥ ग्या सव्वजणसामण्णं ति सुहविण्णवणा, परिपेलवसुहलवासादत्तणतो सुहमोया पढमभंगिला। महिड्डिगणिया वि गणियत्तणतो चेव सुहविण्णप्पा जोव्वणरूवविब्भमरूवादिभावजुत्तत्तणतो य भावववववकारिणि त्ति दुहमोया बितियभंगिल्ली। ननियभगे अंतेपुरिया । तत्थ दुप्पवेसं भयं च, अतो दुहविण्णवणा, अवायबहुलत्तणो मुहमोया। च उत्थे भंगे रण्णो माता । सा सुरक्खिया भयं च सव्वस्स य गुरुठाणे पूयणिज्जति दृहविण्णवणा, सव्वसुहसंपायकारिणी प्रवाए य रक्खति जम्हा तेण दुहमोया। पच्छद्ध ण एते चेव जहक्कम्मं चउरो भंगा गहिया ।।५१७८।। चोदगो पुच्छइ - तिण्ह वि कतरो गुरुओ, पागतिय कुटुंबि डंडिए चेव । साहस असमिक्खभए, इत् । पडिपक्व पभु राया ॥५१७६॥ कंठा पूर्ववत् । गतं माणुस्सगं । इदाणि तेरिच्छं - तेरिच्छं पि य तिविहं, जहण्णयं मज्झिमं च उक्कोसं । पायावच्च कुटुंबिय, दंडियपारिग्गहं चेव ॥५१८०॥ जहण्णगादिगं तिविध, एक्के पायावच्चादितिपरिग्गहियं भागियध्वं । अतिग अमिला जहण्णा, खरि महिसी मज्झिमा क्लवमादी । गोणि कणेरुक्कोसं, पगतं सजितेतरे देहे ॥५१८१॥ इह दयावेसतो जहण्णमज्झिमुक्कोसगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy