SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Y35 निशीथपूणिविंशतितमोद्देशके सट्ठा दिनमाणा चत्तारि मासा तहाहि सट्ठी इत्यादिन्यायेन मासा ३ आरोवणा २५ पंचदिणा हीणचत्तारिमासा। इयाणि मासियं संजोगे सुत्तेत्यादि सूत्रादर्शसूत्राणि छम्मासियं परिहारहाणं पट्टविए अंतरा मासियं परिहारट्ठाणं सेवित्ता इत्याद्यारभ्य तावद् यावद् अट्ठ मासियं जाव तेण परं छम्मासा इत्येतदन्तानि वाच्यानि, एतान्येव चूणिकारो व्यलीलिखत् पट्टविया सुत्त त्ति एतानि प्रदर्शितरूपाणि प्रस्थापितसूत्रा ण गतानि । अधुना पट्टवियसुत्तेसु जे ठवियसुत्ता प्रासी ते भन्नतिदिवड्डमासियमित्यादि, अत्र क्वचित् ठविपसुता इति पाठः क्वचित् पट्टवियसुत्त त्ति, तत्राद्य उत्तरसूत्रपातनापेक्षया योज्यः, यत्र वितरसूत्रपाश्चात्यनिगमनतापती एवं छम्मासाइपट्टविए इत्यादिकः षण्मासान्ते यथाक्रनं ॥१५॥२०॥२५॥३०॥३५॥४०॥ इत्येवंरूपा विकला स्थापिता सती स्वस्थानवृद्ध्या षण्मासावसाना यका भवति, सो उति तथाहि षण्मासे प्रत्यापिते यदारोपणा पाक्षिकी प्रारोप्यमाणं सटुं इत्यादि न्यायेन दिवड्डो मासो आरोविजइ, इतीयं विकला परिपूर्णमासानामभावात् यद्यपरः पक्षः स्यात तदा परिपूर्णमासद्वयं किल भवे, स च नास्त्यतो विकलत्वं तथा स्थापिता चेयं, तथाहि जो सो दिवड्डो मासो ठवियप विनो यश्च मासः प्रतिसेवितः जाया दो मासा । दोमासिए पट्टविए पुणो वि मासि सेवइ, इत्येवं पाक्षिक्यारोपणेन तावद्वाच्यं यावदपरे षण्मासा पूर्यन्त इति स्वस्थानेन मासिकलक्षणेन वृद्धिरिति । यद्यपीहापरा मासासेवनेन द्विमासादि विजातीयं जायते तयाप्येकदोषदुष्यं मासिकयोग्यं किंविदासेवितं येन मास एव भवति, ननु दोषद्वयदुष्टं सेवितं शय्यातरपिंडं सोऽप्यातदोषदुष्ट इति, येन युगपदेव स मासिकद्वयमापद्यते ततो मासस्य प्रस्थापितत्त्वाद् मासस्यैव च सेवनात् स्वस्थानवृद्धित्वणापरापरमासेवनेन प्रायश्चित्तवृद्धया षण्मासावसाना वृद्धिरुक्ता, अधुना तु परिपूर्णमासानां प्रस्थापनद्वारेण रोपणा स्वस्थानवृद्धया परस्यानवृद्वया सा प्रोच्यते विफलमासनस्थापनाकृतः सकलमासप्रस्थापनकृतश्च पातनिकायां विशेषः, तत्र मासे प्रस्थापिते परमासानां प्रतिसेवने पक्ष पक्ष प्रारोपणेन यत्र षण्मासा पूर्यन्ते सा स्वस्थाने वृद्धिः । एवं द्विमासादिष्वपि योज्यम् । यथा मासिके प्रस्थापिते द्विमासिके वा सेविते विंशत्यारोपणेन यत्र षण्मासा पूर्यन्ते सा परस्थाने वृद्धिः । एवं त्रिमासा. दिसेवनेन षण्मासे पूरणमपि परस्थानवृद्धिः । मासियठविए इत्यादि प्रायश्चित्तमवहतः सतः स्वतन्त्र एव शय्यातरपिंडादिपरिभोगतो यो मास प्रापन्नः स वैयावृत्यकरणादौ साधोापृतत्वात् स्थाप्यः कृत आसीत् । ततः कार्ये सथिते मास उद्वौढुमारब्ध इति स्थापितत्वं, एवं दोमासियासु वि पटुविएसु त्ति दोमासिए ठवियपट्टविए दोमासियं पडिसेवइ इत्येवं तावद्वाच्यं बीयारोवणा तेण परं सवीसइराइया दो मासा सवीसइरायदोमासिए ठवियपविए दोमासिय वीसियारोवणा इत्येवं तावद्वाच्यं यावत् षण्मासा इति स्वस्थानवृद्धिः । दोमासिए पट्टविए तेमासिए पडिसेविए पणुवीसारोवणा दोमासा। पणुवीसतिराय. दोमासिए पट्टविए तेमासिए पडिसेविए पणवीसारोवणा, तेण परं पणुवीसतिराया दमासियं पढविए तेमासिए सेविए पणुवीसारोवणा, इत्येवं तावद् यावत् पण्मासा इति परस्थानवृद्धिः । इयाणि दुगसंजोगे इत्यादि मासे प्रस्थापिते मास द्विमासयोः सेवनेन षण्मासपूरण विधीयते, एवं मासे प्रस्थापिते मासियतेमासियप्रतिसेवनेनद्विवयोगे षण्मासा : पूरयितव्या इत्येवमन्येष्वपि । कारणं तं चेवत्यादि छम्मासाइरित्तो तवो न दिजइ इत्येवं रूपं । ताहेत्यादि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy