SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ सुबोधा ग्यास्या ४३५ अपलिउंच० गाहा ॥६६२४॥ भाष्ये यद्यप्यपलिउंचणमिति नोक्तं तथापि पलिउंचणं माया, तनिषेधपरो निर्देशो द्रष्टव्यः, सूत्रे प्रकारयुक्तपदसद्भावादित्याह, पलिउंचरणमित्ययं प्रतिषेधदर्शनादिति, पलिमत्ताए निउत्त त्ति गोभत्ते नियोजिता क्वचित् सूत्रादर्श ग्रादिचरिमावेव भंगौ निर्दिष्टी, द्वितीयतृतीयौ चार्थलभ्याविति, यदुक्तं प्राक् चूर्णी, तदधुना सूत्रकारः स्पष्टीकुर्वनाह - अपलिउंचिय इत्यादि, प्रस्यार्थ इति तं असणादिग्गहणेति तं सामाचारीभासणाभिग्गहेणातित्रानतः प्रायश्चित्तं भवतीति विशेषयति तथाासनं गुरोर्नीचमात्मीयासनसमं वा यदि ददाति तदा सामाचायुल्लंघनमेव कृतं भवति, एवमित्यादि, वृषभशब्देनेहोपाध्यायो ग्राह्यो, भिक्षुश्च सामान्ययतिरेव, आलोचनाहं इति शेषः। नवरं - कोल्हुगाणुगे विशेष इत्यादि पालोचकस्य कोल्हुगाणुगस्याचार्यादेरालोचनाग्रहणकाले ग्रासनं प्रतीत्य विशेषो भवति, निषद्या चेहौपग्रहिकी पादप्रौंछनकल्पैव दृश्या, तत्र कोल्हुगाणुगो कोल्हुगाणुगसमीवे उक्कुडुप्रो आलोइतो सुद्धी, पायपुछणणिसिज्जोवविट्ठो पुण पालोएंतो असुद्धो, मीहवसभाणुगं वाऽऽलोचनाहं प्रतीत्य सो निषद्यापायपुछणोवविट्ठो वि सुद्धो इत्येषा भजना । अथ सिंहाणुगतम् वृषभस्य, सिंहानुगत्वं वृषभाणुगत्वे भिक्षोश्च कथं घटते अनुचितत्वात् ? इति चेद्, उच्यते, आलोचकेन ह्याचार्येणापि निषद्यादिविनयप्रतिपत्ति कृत्वैवालोचना ग्राह्या नान्यथेति, भिक्षुवृषभयोरपि सिंहाणुगत्वादिव्यपदेशस्तत्कालं प्रतीत्य संगच्छते । अत एवाह - जो होइ सो होउ इत्यादि सिंहाणुगत्वादिका च पारिभाषिकी संज्ञा, वसभस्स वसभाणुगस्स त्ति एक कप्पे उवट्ठिनस्येत्यर्थः । भिक्षुस्स कोल्हुगाणुगस्स ति पायपुछणे उवविट्ठस्स भिक्षुपादनिषद्यात्वासनग्रहेण द्वाभ्यां तपः कालाभ्यां प्रायश्चित्तं गुरुकं भवति । दोहि वि० गाहा ॥६६३१॥ एतस्या पूर्वार्धमाचार्य प्रतीत्य सुगमम् । उत्तरार्धव्याख्यामाह - वसभाणवीत्यादिना । अथ दोहि वीत्यादिगाथाया वृषभमालोचनाह प्रतीत्य प्रायश्चित्तनिरूपणपरताया भणितायाः प्राग अपरं यथा द्वयं भाष्ये दृश्यते तत् किमिति नामग्राहं न व्याख्यातं - यावता तत्परिहारेण दोहि वीत्यादिगाथैव निर्दिष्टा । उच्यते-क्वचिद् भाष्ये गाथाद्वयं भवति क्वचिच्च नेति ततश्च यत्र तन्न भवति तत्प्रतीत्य तदर्थो मुत्कल एव चूर्णिकृता स्वतन्त्रतया कथित : तमभिधाय दोहि वीत्यादि भाष्यदृष्टा गाथापत्तौ यत्र च तद्भवति तत्र पाठान्तरत्वान्नामग्राहं तां गाथां गृहीत्वा विवरीषुरिदमाह, क्वचित् पाठान्तरं एवमेव य गाहेत्यादि, तच्चेदं - एमेव य वसभस्स वि आयरियाईसु नवसु ठाणेसु । नवरं पुण चउलहुगा, तस्साई चउलहू अंते ॥६६३२।। उत्तरार्धव्याख्या यथा - तस्य सिंहाणगवृषभस्यालोचनाम्यालोचक पालोचके प्रादिभूते सिंहाएगे आयरिए ४, वसभाणुगवसभस्स मध्यमस्थाने सिंहाणुगपदभूते प्राचार्ये ४, कोल्हुगाणु. वसभस्स अन्त्यस्थाने आदिभूता सिंहाणुगा प्राचार्य ६, द्वितीयगाथा यथा - लहु लहुओ सुद्धो, गुरु लहुगो य अंतिमो सुद्धो । छल्लहु चउलहु लहुओ, वसमस्स उ नवसु ठाणेसु ॥६६३३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy