SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ निशीथ चूणिविंशतितमोद्देशके संयोगसर्वाग्रफलानि १०२३० । ४६०३५ । १२२७६० । २१४८३० । प्रमीषां मीलने जातं ३६३८५५ । षष्ठसतमाष्टमनवमसंयोगफलं सर्वाग्रमप्येतावदेवातो द्विगुणिते जातं ७८७११० । पंचक संयोगफलोत्सारितराशेः प्रक्षेपे जातं १०४५५०६ । एतच्च संख्यानमेककादीनां नवान्तानां संयोगानां दशकसंयोगफलानि च दशादीन्येककगुणानि तावन्त्येव मिलितानि च तानि १०२३ । अस्य च पूर्वराशौ प्रक्षेपे जातं १०४६५२६ । एतदेवाह - मीसग सुत्तसमास इत्यादि, एवं कएसु त्ति दशसु पदेषु भंगकरद्वारेण विस्तारितेषु यदि सा चेवेत्यादि आरोपणासूत्रदशकस्य यद्यप्यत्र सामस्त्येन पूर्वसूत्रातिदेशो दत्तस्तथाप्युच्चारणं प्रर्थविशेषभंगकसंख्यानादिकं च प्रतीत्य स द्रष्टव्यो न पुनः सर्वथा, तथा चारोपणासूत्रविषयेऽन्यदपि बहु वक्तव्यमस्ति । तथाहि प्रायश्चित्ते श्रारोपिते गुरुणा तदुद्वहन् आलाप संभोगादिना परिहियते शेषसाधुभिरिति पारिहारिकत्वं, तथा चारोपणा पंचविधा भवतीति, तस्याः स्वरूपं तथा मासाइयं पच्छित्तं वहतो जं श्रन्नं अंतरा आवज्जइ मासादिकं तत्थ जं जम्मि दिवसग्गहणप्पमाणं कज्जइ इत्यादिकमर्थः, जातमारोपणासूत्रविषयं सर्वमित ऊर्ध्वं सूत्रेण भाष्येण चूर्ष्या च भणिष्यते । इयाणि सुत्तत्थाण ति पुच्छा इति शेषः । 1 दाणे दवा० गाहा १ ॥ ( पृ० ३७६ चतुर्थ भाग ) ४३४ पहियंति संस्तारका रुपढौकनेन अन्येनास्यादानमनुपहितविधिः जत्तियं चेव भणइ करे वत्ति सप्तसु भंगकेषु वक्रत्वव्यवस्थापितपदेषु च विधिर्भवति ततश्चाष्टमभंगे सर्वजु त्वादनुशास्त्यादीनां त्रयाणां करणमेव सप्तसु च मध्ये यस्मिन् यावन्ति वक्राणि तावन्तः सर्वे निषेधाः शेषाश्च तद्यतिरिक्ता ये ॠजवस्तेषु यदाचार्य उपग्रहादिकं कुरुते तृतीयादिषूपलंभादिकं यद्भणतितत् सर्वं मुत्कलमिति सूचितं दृश्यं गमनिकामात्रमिदमन्यथा वाऽभ्यूह्य श्रावकप्पे इत्यादि अपवादपदे छद्दिणज्भोसो कज्जइ इति भावः पूर्वश्च अन्यापेक्षया ग्राद्यश्च ग्रहवेत्यादि प्रत्र पक्षे पूर्वस्मिन्नाद्ये सति अनु- पश्चाद्भावी अनुपूर्वंद्विकः ततः पूर्वं प्राद्यत्रिकापेक्षया अनुपूर्वी द्विको यस्यां परिपाट्यां ता सार्वानुपूर्वीति विग्रहः, यद्वा पूर्वस्मिन् प्रनुः - पूर्वः ततः स एवेति पूर्वक एव समास: कार्यः, यथा पूर्वस्याद्यस्य त्रिकापेक्षया द्विकस्यानुपूर्वस्त्रिको यस्यामिति विग्रह, मत्वर्थीयो वा इन्. नवरं तदाक्रम इति दृश्यं पुव्वपच्छुत्यरणविकप्पेण च उभंगो कायव्वो ति । पुव्वं पडिसेवियं पुव्वं आलोइयं । पुव्वं पडिसेवियं पच्छा ग्रालोइयं । पच्छा पडिसेवियं पुव्वं प्रालोइयं । पच्छा पडिसेवियं पच्छा आलोइयं । बितियततियभंगा मायाविणो नरस्स हुंति मायासद्भावं च स्वत एवाग्रे भावयिष्यति किमर्थं पुनरसौ प्रथमत एवानुज्ञां याचते यावता यत्रासौ यास्यति स्थास्यति वा तत्रैवासावनुशां लप्यते इत्याह एवं तत्थ गीयत्था संभवाउ त्ति तृतीयभंगशून्य इति तथा ह्याचार्यसद्भावे सति यथा प्रथमालोचते तथा विकृत्यादिकं गृहीत्वा गतः सन् पश्चादपि तदन्तिके आलोचिते मायारहितश्च पश्चात् प्रतिसेवते इति शून्यता, पश्चादप्यालोचनसम्भवात् पूर्वमेवालोचते इत्यवधारणपरस्य पदस्याघटनात्, अप्पलिउंचि वा भावे त्ति मायारहितत्वसद्भावे इत्यर्थः, द्वितीयतृतीयो च मायासद्भावे स्तः, भावशब्दात् पाश्चात्यान्त्यवर्णस्य दीर्घता वाक्यद्वयेऽपि प्राकृतत्त्वात् । पलि उंचिए अलि उंचियं, ग्रपलिउंचिए पलिउंचियं । पलिउंचिए पलिउंचियं, पलिउंचियं पलिउंचियं चतुर्थभंग: । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy