SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ सुबोध व्याख्या दिमेनाष्टकेन गुणयेत् जातं ३६०, श्रष्टकादघोबर्ती त्रिकस्तेन भागे हृते लब्धं १२०, अष्टकमुत्सार्य न्यस्यते १२०, इत्येवमन्यत्राप्युपरित्वादिमत्वाघस्तनादिकं स्वबुद्ध्या परिभाव्य सर्वं करणीयं, पत्र च करणे द्विकादिसंयोगपरिसंख्यानमेवागच्छति, एककसंख्यानं क्वतो दृश्यं, सामर्थ्यलब्धत्वात्तस्य वोच्छेददेशकस्य शेषं परमेकं सकलं न्यस्यते, तदपेक्षया दशक आदिमस्तेन तद्गुण्यते जाता, १०, दशकाच एक कस्तेन भागे हृते लब्धं १०, ते उपरिभागहारका न्यस्यन्ते, एवमन्यत्राप्येकोत्तरवृद्ध्या वृध्योः पद संख्याया अग्रेऽपरमेकं रूपं सर्वत्र न्यसनीयं तस्य च पूर्वप्रदर्शितप्रक्रियाविधाने कृते एगसंयोगे संख्यानं लभ्यते । ग्रहवा - तीसपयाणेणेत्यादि नवमालोचनासूत्रविषयाणामित्यर्थः, न केवलं दशपदेष्वेतेष्वपि करणमिति । उभयमुहं रासिदुगमित्यादिकं पूर्ववदित्यर्थः, स्थापना कार्या एककादारभ्य एकोत्तरवृद्ध्या अंकास्तावद् न्यसनीया यावत् त्रिशत्संख्यं स्थानं, नवरं त्रिशतोऽ रूपं न्यसनीयं, त्रिशतोऽधस्तु एककादारभ्य तावद् नेयं अंका यावदुपरितनैककादारभ्य त्रिशकः ततः उवरिल्लं प्राइमेण गुणिऊण इत्यादिक्रमेण कृते एककयोगाः ३०, द्विकयोगाः ४३५ इत्याद्यंक: स्थानानि भवति, सर्वाग्र त्रिशत्पदानां सूत्रसंख्यायाम् १०७३७४१८२३ । नवरं - जत्थेत्यादि एककादिसंयोगेन निष्पन्नान् श्रागतफलरूपान् त्रिशत् पंचत्रिंशदधिकचतुः शताद्यान् भागहारकान् विन्यस्यानुद्घातिमैककद्विकादिसंयोगफलं त्रिशदादिकं तैगुणयेत्, त्रिशतो त्रिंशत्स्थानेष्वेकैकस्थानगतं फलं गुणयेत्, एवं त्रिकयोगादिफलेन च गुणयेत् तावद् यावत् त्रिशद्योगफलेन त्रिशत्स्थानगतं फलमिति । इमं निदरसणं ति निदर्शनमेतत्, सामान्ये व (?) मिश्रसंयोगफलगुणनतायां न तु त्रिंशत्पदागतमिश्रसंयोगफल गुणनविषये तत्रोद्घातिमानामेककयोगा दशपचचत्वारिंशदादयश्च द्वद्यादिसंयोगविषया, एते गुणकाराः, एतेषु च गुणकारेण दशाप्यनुद्घातिमसंयोग फलान्येक कवृद्धयादिसंयोगविषयाणि गुण्यन्ते, तत्र दशकेन दशादी यथाक्रमगुणने जातं १०० । ४५० । १२०० | २१०० | २५२० । २१०० १२०० | ४५० | १०० | १० । एते उग्घाइय चैककसंयोगैर्दशभिर्दश पणयाला इत्यादिकस्य गुणने संपन्ना, एकत्र मीलने जातं १०३३० । प्रघुना उग्घातिमद्विकसंयोगैः पंचचत्वारिंशत्सङ्ख्यैरनुवातिमानामेकवृद्धयादिसंयोगफलानि गुण्यन्ते । जातं ४५० | २० | २५ | ५४०० । ६४५० | ११३४० । सेसा उवरितति शेषाणि षट्कसप्तमाष्टमनवमसंयोगफलानि पाश्चात्यगत्या यथाक्रमं पंचचत्वारिंशता गुणितानि चतुर्थतृतीयद्वितीयप्रथमसंयोगगुणितफलसंख्यानि भवंति, दशकसंयोगे चैकस्मन् पंचचत्वारिंशदेव एककेन गुणने तदेवेति न्यायात् तदत्र पंचकदशकसंयोगफलं ११३८५, एतद्रूपं पृथगुत्सार्यं प्रथमसंयोगादिफलं चतुष्कं सम्मील्यते जातं १७३२५, अस्य द्विगुणने ३४६५० । पंचकाद्युत्सारितफलमीलने जातं ४६०३५ । एवमुद्धातिमत्रिकयोगैः १२० एतावद्भिर्गुणने दशानां जातं १२०० । ५४०० | १४४०० | २५०० | एकत्र मीलने ४६२०० । द्विगुणने ६२४०० ॥ पंचकसंयोगे ३०२४० | दशकयोगश्च १२० । एतद्रूपमुभयोः पूर्वराशौ मीलने १२२७६० । उद्घातिमचतुष्कयोगफलेन २१० गुणने दशादीनां जातं २१०० । ६४५० । २५२०० । ४४१०० । चतुर्णामेकत्र मीलने जातं ८०८५० । द्विराहते १६१७०० | पंचकयोगफलं ५२६२० १ दशकयोगफलं च २१० । एतद्रूपमुभयोः पूर्वराशी प्रक्षेपे आगतं २१४८३० । अनुद्घातिमपंचक संयोगफलान्यपि दशादीन्युद्धातिमपंचकसंयोगफलेन २५२ । एतावद्रूपेण गुणनीयानि ततो जातं २५२० । ११३४० । ५२६२० । ६३५०४ । अयं पंचकयोगो विभिन्न उत्सारणीयः । षष्ठसप्तमाष्टमनवमफलानि च यथाक्रमं पंचक संयोगगुणितानि चतुर्थतृतीयद्वितीयप्रथममंयोगगुणितफलसंख्यां प्रपद्यन्ते, ततः चतुष्कमीलने ६७०२० । द्विराहते जातं १६४०४० । एतस्य मध्ये दशकयोगफलं २५२ | पंचयोगफलं च ६३५०४ । एतद्रूपमिलितं ततः पंचकयोगसर्वाग्रमिदं २५७७९६ । श्रमु विभिन्नमुत्सार्य एकद्विकत्रिकचतु Jain Education International For Private & Personal Use Only - ૪૧ www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy