SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ सुबोषा व्याख्या ४३१ जाइ कुल० गाहा ।। सा चेयम् - जाइकुलविणयनाणे दंसणचरणे य खंतिदमजुत्ते । मायारहिए पच्छा-णुतावि इय दसगुणोगाही ॥ अमुगसुएण त्ति अमुकश्रुतेन कल्पनिशीथादिकेन दंसणेणं ति सम्यक्त्वेन मायारहिए इत्यस्य व्याख्यामाह - अपलिउंचमाणो इत्यादि अपच्छाणतावीत्यस्यार्थमाह आलोएत्ता नो पच्छेत्यादि केनापि किंचिदकथनीयमालोचितं, ततः पश्चाद् यो न खेदं याति स इत्यर्थः । सुहुमे आलोएइ नो बायरे एवं कुर्वतः शिष्यस्य गुरोरेवम्भूतः प्रत्ययो जायते, तमेवदर्शयितुमाह - जो य इत्यादिना, इयरठवियं व त्ति अणंतरठवियं, इयाणि एएस चेव दोण्ह वीत्यादि आलोचनासूत्रदशकसंख्यानमध्ये ये पंचमषष्ठसूत्रे तयोरित्यर्थः । जहा पढमबितियमुक्तेसुत्ति यथाद्यसूत्रचतुष्टयमध्ये आद्यसूत्रपदसंयोगैस्तृतीयं सकलसं योगसूत्रं निष्पद्यते यथा च द्वितीयबहुससूत्रपदसंयोगैश्चतुर्थ बहुससंयोगसूत्र निष्पद्यते तथालोचनाविषयसातिरेकपंचमसूत्रपदसंयोगेः ससमं सातिरेकसंयोगसूत्राणां संख्यानमाह - नवसया एगसट्टत्ति उद्घातिमानुद्घातिमाभ्यां मिश्रसंयोगसूत्रसंख्यानमिदं, इमं चेत्थं यथा - उग्घाइयसंजोगठाणा ५॥१०॥१०॥५॥१ गुण्याः, एते पंच वि अणुग्घाइयसंजोगेण गुणिया, जहासंखं इमे जाया २५॥५०॥५०॥२५॥.५।। एवं उग्घाइयाण एगदुतिचउपंचसंयोगो अणुग्घाइयदुगसंजोगेहि दसहिं गुणिए जहासंखं इमे जाया - ५०॥१००।१००॥५०॥१०॥ उग्घाइयाण सव्वसंजोगा अणुग्घाइयदुगसंजोगेहि मिलिया ३१०, पुणो उग्घाइयाण मव्वसंजोगा अणुग्धाइयतियसजोगेहि गुणिया जहासंखं जाया ५०॥१००।।१००।५०।१०।। एए सव्वं ३१० पुणो उग्धाइयसव्वमंजोगा अणुग्घाइयच उक्कसंजोगेहि पचहि गुणिया जहासंख जाया ॥२५॥५०॥५०॥२५।।५।। एए सव्वे मिलिया १५५, पुणो उग्घाइयसव्वसंजोगा अणुग्घाइयपंचसंजोगेहिं एक्केण गुणिया जहासंखं जाया श॥१०॥१०॥५॥१॥ एए सव्वे एक्कत्तीसं ३१, एवं उग्धाइयाणग्याइएहि सव्वसंजोगसुत्ताणं संखेवो ६६१ ।, सातिरेकाणि संति सगलसूत्राणि तेषां, तानि च त्रिनवतिसंख्यानि, सा च एगतीसत्तिभागेण भवइ, तत्थ एगा एगतीसा य वासातिरेगसगलसुत्ता ।।५।। उग्घातिमादिविशेषविकलसामान्यसंयोगसूत्राणि २६ । सर्वाणि ३१ । द्वितीया च उद्घातिमसातिरेगसूत्र ५ । अनुद्धातिमसातिरेक संयोगसूत्र २६ । षड्विंशतिश्च द्विकसंयोगाः १०। चतुष्कयोः ५ । पंचकयोः १ । एतन्मीलने निष्पद्यते, इयं च त्रिनवतिः पूर्वराशेः संयोगसूत्ररूपस्येत्यस्य ६६१ । मीलिता संजायते । १०५४ । बहुससुत्ते वि एवं तनो दुगुणिए जातं २१०८, पुणो मूलुत्तरदुगेण जायं ४२१६ । दप्पकप्पद्विकेन गुणने जातं ८४३२। एवं एय संखाणं पंचमछटुसत्तम प्रढमालोचनाविषयसुत्तचउक्कस्स प्राइमसुत्तचउक्के वि प्रत्येक सूत्रादिरूपे एतदेव संख्यानं, तो पुणो वि दुगुणिए जातं १६८६४ । एवमालोचना सूत्राष्टके एतावत् सूत्रसख्यानं जातं, अत एवाह - असु वि सुत्तेसु इत्यादि पालोचनासूत्राणां प्रस्तुतत्वात् कथमुक्त एत्ति या प्रावत्तिसुत्त ति, सत्यं सदृशत्वाद् येन केनापि गपदेशो न दोषायेति संभाव्यते, आपत्तिसूत्राष्टके आरोपणासूत्राष्टके च एतावत्येव संख्या इति त्रिगुणिते पूर्वराशौ त्रिशत्सूत्रमध्ये चतुर्विशतिसूत्राणामेतत् सूत्रसंख्यानं जायते ५५०५६२० । एगाइय त्ति एकादि दशान्ताः दशपदाः कर्तव्याः, तान्येव दशपदान्याह -- तं जहेत्यादि एगादेगुंतरिए इत्यादि, एकाद्या एकोत्तरवृद्धया पदसंख्याप्रमाणेन स्थापनीयाः, कोऽर्थः ? यावंति पदान्यभिलषितानि तावत्प्रमाणा गशय एकोत्तरवृद्धया व्यवस्थाप्याः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy