SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४३. निशीथचूणिविशतितमोद्देशके . जे भिक्खू बहुसो मासियं पडिसेवित्ता पालोइज्जा, बहुसो दोमासियं, बहुसो तमासयं०, बहुसो चउम्मासियं, बहुसो पंचमासियं पडिसेवित्ता आलोइजा इति प्रत्येकबहुससूत्र, जे मासियं चदोमासिय च तेमासियं च इत्यादि सगलसंयोगसूत्रं, जे बहुसो मासियं बहुसो दोमासियं तेमासियमित्यादि बहुसंयोगसूत्रं, एतत् सूत्रचतुष्टयमेतावता ग्रंथेन सूत्रोपात्तं व्याख्यातं, इमे अत्थयो त्ति अर्थो व्याख्यानं भाष्यादिकं, तस्मात् षड् बोद्धव्यानि, तं जहेत्यादि जे भिक्खू मासाइरेगदोमासिमित्यादि बहुससातिरेगसूत्रं । जे भिक्खू साइरेगमासियं च साइरेगदोमासियं च एवं सातिरेगमासियं सातिरेगमासाइणा सह धारेयव्वांमत्यादि सातिरेगसंजोगमूत्रं । जे बहुसो सातिरेगदोमासियं बहुसो साइरेगदोमासियं चेत्यादि बहुससातिरेकसंयोगसूत्रं मासियं सातिरेकमासियं । जे भिक्खू दुमासियं सातिरेकदृमामियं चेत्यादि सकलस्य सातिरेकस्य च संजोगसूत्रं । जे भिक्खू बहुसो मासियं बहुसो सातिरेकमासियं च । जे भिक्खू बहुसो दुमासियं बहुसो सातिरेगदुमासियं चेत्यादि बहुसस्स सातिरेगस्स य संजोगसुत्त, इत्येवमापत्तिसूत्राणि दस कथितानि, ग्रालोचनासूत्राण्यपि इत्यं वास्यानि, इमं नवमे सुत्ते इति इदमिति सूत्रादर्शोपात्तं पंचमं सूत्रं, पालोचना नवमसूत्रं च, बहुभंगसंकुलमिति नवमसूत्रस्य चतुष्कसंयोगेनान्त्यं चतुष्कसंजोगरूपं पंचमं सूत्रं षष्ठं च सूत्रं बहुसरूपं सूत्रोपात्तेनालोचनादशमसूत्रेऽन्यचतुष्कसंयोगरूपं तदनेन त्रिशत्सूत्रेषु मध्येऽष्टादशसूत्रष्वतिक्रांतेष्वेकोनविंशतितमे च सूत्रे षष्ठं सूत्रोपात्तं सूत्रमिति कथितं, न पुनर्नाममात्रेण कथनात् गतार्थममीषां दृश्य, किन्तु पंचमषष्ठसूत्रयोराश्रयदर्शनार्थमेवमेतेषु गतेष्वित्युक्तं, तथा चाग्रे आलोचनासूत्राणि व्याख्यास्यति, तद्व्याख्याते च सर्वेषां सदृशत्वात् सर्वाण्यपि व्याख्यातान्येव भवंति, तत्राप्याद्यः अापत्तिसूत्रचतुष्कभङ्ग नालोचनासूत्रचतुष्कं प्रारोपणासूत्रचतुष्क सूत्रेणैवोक्तं व्याख्यातं च द्रष्टव्यम् सातिरेकसूत्रादीनि च षड् व्याख्यास्यति, तत्राप्यालोचनाविषयपचमषष्ठसप्तमाष्टमसूत्रव्याख्याने आपत्तिसूत्रारोपणासूत्रयोरप्येतानि भवंति, आलोचना नवमदशमसूत्रयोाख्याने अापत्यारोपणासूत्रयोरपि द्विक व्याख्यानं भवतीत्यारोपणासूत्रद्विके च नवमदशमे यथाक्रम सूत्रादापत्ते सूत्रे सप्तमाष्टमे भविष्यत इत्यालोचनासूत्राणि पड् व्याख्यास्यति चूणिकृत् । इह चालोचनासूत्रयोनवमदशमयोरेते पंचषष्ठे सूत्रोपात्ते सूत्रे इति कुतो लभ्यते इति न वाच्यं । भाष्ये हीत्थमेवाड नयोः सूचितत्वात्, इयाणि छटुमित्यादि इदं पंचमषष्ठसंख्यानं सूत्रोपात्तमात्रापेक्षया द्रष्टव्यम्, न तु प्राग् दर्शितप्रत्येकसगलसूत्रमित्यादि, नामभेदेन सूत्रदशकापेक्षया नवमदशमसूत्रयोर्ये चतुष्कसंयोगास्तेष्वन्तचतुष्कसंयोगसूत्रे इमे, एएसिं अत्थो पूर्ववदिति, पंचमषष्ठसूत्रोपात्तसूत्रयोरित्यर्थः । अहवा - तं मासादीत्यादि त मासाइपडिसेवियं आलोयणविहीए गुरवो नाउं जं मासाइआरोवणाए पारोवयंति त ति काइयं भन्नइ इति योगः, पारोवणाए वि अारोप्यमानं यन्मासादि हीनाधिकतया यथारुहपरे यदारोप्यते तदित्यर्थः । भाव प्रो वा निष्पन्न त्ति रागद्वेषादिना तो मासियं गुरुपणगं वा मुचंतेणं लघुदशकं चेत्यादि ताव भाणियव्वं जाव गुरु भिण्णमामो त्ति पणगाइयाण सव्वे दुगसंजोग त्ति ५॥५॥१०॥१०॥१५॥१५॥२०॥२०॥२५।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy