SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ सुबोधा व्याख्या ४२९ पण्मासरूप षण्मासाभ्यन्तरं तृतीयं, एवं छेदोऽपि योज्यमानोऽत्र पक्षे इत्थं योज्यः - यथा पंचमासियायो उरि छलहुयं एकवारा दिन्नं, तो उवरि जइ इक्कं वारं पावज्जइ पुणो वि बीयं वारं, एवं ताव जाव वीसवारा, ताव भिन्नमासछेप्रो पणमाइ पंचविंशतिपर्यन्तरूपो दातव्यः, भूयोऽपि वीसारो परेणं आवजमाणे जाव सत्तरसवारा ताव लघुमासछेग्रो कज्जइ, लघुमासप्रमाणपर्यायोऽपनीयत इत्यर्थः। सतरसलहुमासियाण उवरि पुणो एकैकवारासेवनेन श्रावन्ने जाव सत्तरस वारा ताव लघुद्विमासद्विकं छेदो दातव्यः, पुणो वि अावन्ने तदुवरि जाव सतरसवारा ताव चउलहुच्छेदः कर्तव्यः । तदुवरि प्रावन्ने जाव पंचवारा ताव लहुपंचमासियो छेद: कार्यः । तदुवरि एकं वारं सेविए छलहु छेदो दिजइ, एवं सति तपःसमाननामकं मासाभ्यन्तरादिरूपं छेदत्रिकं प्रदर्शितरीत्याऽतिक्रान्तं भवति, एतदेवाह - जम्हा एवमित्यादि सुगमं, एतच्च प्राचीनग्रन्थानुसारेण अत्रैव निगमनवाक्ये भिन्नमासाइ छम्मासंतेसु त्ति भणनाच्च सेवनावारासंख्यानमनुक्तमपि दृश्यमिति संभाव्यते । तत्त्वं तु बहुश्रुता विदंति । उद्घातानुद्धातयोरापत्तिस्थानानि, तेषां लक्षणम् । अहवा छहिं० गाहा। __ छण्हं मासाणं आरोवियाणं छदिवसा गया, ताहे अन्नो छम्मासो आवन्नो, ताहे जं तेण अद्धवूढ तं सेसिजइ, जं पच्छा प्रावन्नं छम्मासियं तं वहइ, इत्थंभूतेन पंचमासा चउत्रीसं च दिवसा सोसिज्जति. तं पि त्ति नूतनं, ग्रह छसु इत्यादि अन्नं छम्मासियं परिपूर्ण यदि वहतीत्यर्थः, ग्राइमते वा नत्थि त्ति मासच उमासलक्षणा अधरोत्तराभ्यां काटाभ्यां पातितो जइ तम्मि त्ति अग्नौ, डहिउं ति दग्धं, सहिण ति श्लक्ष्णानि, अप्पाणं न संधारेइ त्ति असमर्थः स्यात् उग्घायाणुग्घाए पट्ठविए ति वहतः सतः नत्थि एगखंबाइ ति भाष्यपदं एकस्कन्धेन कपोतिद्वयमुद्वोढुं न शक्यते - यप्पेघेत्यर्थः (?) । अणवढपारंचियतवाणि वत्ति अनवस्थाप्यं तपः पारचिकं वाऽतिक्रान्तः समान इति, ते यदा ये न विहिते भवत इत्यर्थः । छम्मासिनो छेग्रो छम्मासिनो वि जस्स परियानो अग्रो तस्स वि मूलं दिजड़ । जहमने० गाहा। पर प्राह - अहं एवं मन्ये यथा यदुतमासं सेवित्ता मासप्रायश्चित्तेनैव शुद्धयति तथा मासं सेवित्वैवं द्विमासादि पारंचिकान्तप्रायश्चितेनाप्यसौ शुद्धयतीति तदप्यहं मन्ये । प्राचार्योs प्याह - प्रामं ति एतदभ्युपगम्यत एवास्माभिर्नात्र काचिन्नो वाधाकं व्येति (?) । यदुक्तं चूर्णी तत् पराभिप्रायः सुगम एवेत्यपेक्षया प्राचार्याभिप्राययोजनां तु दर्शयति - एस मासियं पडुच्चेत्यादिना भाष्यगाथया हि मासोपेक्षयैव द्विमासादिपारचिकं ताव सा न शुद्धिरुक्ता, एतेन सेसा वि गमा सूइय त्ति द्विमासं सेवित्वा द्विमासादिना शुद्ध्यतीत्याद्यपि पापं द्विमामादिकदृश्यतम एव चूर्णिकृता दर्शितं । थोबे वा बहु चेव त्ति अपराधे इति शेषः, आवत्ति सुत्ता नाम शिष्यगतप्रतिसवनाद्वारेणापत्रप्रायश्चित्ताभिधायीनि, आलोचनाविधिसुत्ता नाम गुरुशिष्ययोर्मध्ये शिष्येण गुरोनिवेदिते गुरुणा प्रायश्चित्तपर्यालोचनविषयाणि प्रायश्चित्तारोपणं गुरुणा यत् क्रियते एतावत् त्वया कर्तव्यमित्येवं दानरूपाण्यारोपणासूत्राणि, चउरो सूत्रेणेव भणिय ति यथा - प्रत्येकसगलमुतं प्रत्येकबहुससुत्तं सगलसंजोगसुत्तं बहुससंजोगसुतमिति, तत्थ जे भिक्खू मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, जे दोमासियं, तेमासियं चाउम्मासियं पंचमासियं पडिसेवित्ता पालोएज्जा इति प्रत्येक सूत्र प्रतिसेवनायां सत्यां प्रायश्चित्तापत्तिः स्यात् इत्यापत्तिसूत्राण्युच्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy