SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ निशीथचूर्णविशतितमोद्देशके मासान् गृह्यते, दशकेन गुणिता जातं १४०, प्रारोपणामासेनैकेन भागे हृते प्रारोपणदिन रा दिन १५, ठवणमासैः त्रिभिर्भागे हृतेऽस्य २५ राशैलंब्बदिना, मासान् गृह्यन्ते इति २४, उद्धरितश्चैककः स चाष्टकेन गुणितो जाता 5 भागे अष्टकेन हृते लब्धदिन १ मिलितं सर्व १८०, ठवणारोवणदिवसा ज्ञानसद्भावे इत्यमुक्तं यदा तु ठेवणारोवणराशिर्न ज्ञायते तदा कस्मान्मासात् कियद्दिनानि गृह्यन्त इति कथनार्थमाह ४२८ जइ नत्थि० गाहा [ ३ पृ० ३३७ चतुर्थ भाग ] व्याख्या -ठवणारोवणराशिर्न ज्ञायते विस्मृतत्वादिकारणतो यदा तदा शिष्यमुखात् श्रुता ये सेविता मासास्तैरशीत्यधिकं शतं विभजेत्, भागे हृते यहब्धं तत प्रोगहियं ति अवग्रहीतमेकैक स्मान्मासाद्दिनमानमित्यर्थः । इहापि यदुद्धरितं तद्दिनभागा ग्रवबोद्धव्यास्ते च लब्धदिनराशिना गुणयित्वा तेनैव लब्धदिनराशिना भागं हृत्वा दिनानि कार्याणि । कः प्रत्यय : ? सेवितमासैर्लब्धस्य गुणने तस्य च मध्ये उद्धारितस्य दिनीकृतस्य शतं प्रक्षेपे ग्रशीत्यधिकशतं वि भवति, यथा श्रुतमासाः १३, एभिरस्मात् १८०, राशेर्भागे हृते लब्धं उद्धरितं ११, त्रयोदश - त्रयोदशभिगुणिता ५६६, एकादश दिनप्रक्षेपे जातं ॥ १८०॥ इाणिमित्यादि प्रतिमादिषु यथाक्रमं प्रायश्चित्तं यथा - • तपः कालाभ्यां लघु, द्वितीये तवगुरु, तृतीये कालगुरु, चतुर्थे का उभयगुरु, प्राभृतवदित्यादि, यद्वा प्राभृतं प्रर्थाधिकारस्तथा प्राभृतच्छेदा प्रपि तथा सकलबहुससूत्रेषु ये पदविधयः पंच तांश्च प्रत्येकं दर्शयित्वा तो वि गयं ति ततः सम्यग् ज्ञानात् ॥ छ ॥ - गुरु एक्कं ओहाडणं ति लघुप्रायश्चित्तानां स्थगनकारित्वात् तस्य पिधानकल्पं तत् बृहन्मध्ये लघूनि प्रतिविशंती ति भावः । ग्रहवा – साहूणमित्यादि गुरूणं प्रणेगानि सिज्ज त्ति - मालोचक साधु बहुत्वात् साहूणं प्रणेगालोचणाउ त्ति एषोऽप्यगीतार्थोऽपि सन् जे सेसा मास त्ति उद्धरितरूपः पडिसेवप्रो चेव हाय त्ति प्रतिसेवनादेवेत्यर्थः । असंचए तेरस पया संचए एगारस पया तिष्णि दिणा छेश्रो दिज्जइत्ति दिनत्रयं यावदासेवने छेदोऽपि, मास ४, ६ रूपोदयः प्रायतरपरतरपदाभ्यां चतुभंगके चतुर्थशून्यः । अन्ये प्रन्यतरतरं चतुर्थभंगकं ब्रुवते, उभयोर्मध्येऽन्तरं तु किंच न कर्तुं तरति - शक्नोति ग्रन्यतरतरः जइ इच्छियं करेइत्ति ईप्सितं तपःप्रभृतिभेयविकप्पोवलं भाउ त्ति दोसु वि सामत्थे संतेऽन्यतरकारत्वात् पुरुषभेदविगप्पं सलद्धित्तणउत्ति गुरुयोग्यं भक्ताद्यानय त्ति पच्छित्ते निक्खित्ते कज्जइत्ति, प्रायश्चित्तं तस्य स्थाप्यं क्रियत इत्यर्थः, जं वहइ त्ति यत् करोति तत्थ थोवं पणगाइ इत्यादि लघुमासमापन्नत्वात् तस्य, तथाहि लघु मासलक्षणापन्नस्वस्थानापेक्षया यत् तदधोवति यः पंचकादिभिन्नमासान्तं तत् स्तोकं, तदुपरि च लघुद्विमासादिपारंचिकान्तं यत् तपस्तत् बहुलघुमासापेक्षया तस्य वृद्धत्वात् एवं लघुद्विमासादिष्वपि हिट्टिलठाणा थोवं ति पणगादि लघुमासांतं थोवं तिगमासियाइ पारंचियंत बहू एस ग्रविसिट्ठो त्ति लघुपणगादिमासादिसंकीर्णतया प्राप्तः प्रविशिष्ट: लघुपंचकच्छेदो लघुमासादि छेद इति प्रतिनियतविशेषविशिष्टः प्राप्तो विशिष्टच्छेदः । ग्रहवेत्यादि यन्नामकैर्मासैस्तप आपन्नं छेदोऽपि तन्नामकं मासप्रमाण आपद्यते । तवतियं पि तपत्रिकं तदेव दर्शयति - मासब्भं तरमित्यादिना मासान्ततिलघु पंचकादिभिन्नमासं लघुमास इति ज्ञेयमित्येकं तप:, द्वित्रिमासचतुर्मासरूपं तप: सर्वं चतुर्मासान्तर्वर्तित्वाच्चतुर्मासाभ्यन्तरमिति द्वितीयं, पंचमास Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy