SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ सुबोधा व्यापा ४२७ ग्रह दुगाइभागत्थ त्ति यथा ठव० ३०, आरो० २५, असीयसन्यानो अवणीए १२५, आरोवणया भागे हृते लब्धा ५, आरोवणामासा ३, तैगुणित : पंचक १५, ठवणामास ४, आरोवणमासयुत २२, ठवणामासोत्सारणे १८, आरोपणायां मासत्रयसद्भावात् त्रिभिः स्थानैः षट् स्थितान् मीलयित्वाऽष्टादश प्रियन्तेऽत्रैकस्मिन् भागो पंचदश दिवसा गृह्यन्ते, अपरयोश्च यो भागयोः पंच पंच इति प्रत्येकं भागेषु समदिनग्रहणं, ततो भागानां पंचदशभिः आरोपणामास ३ सहिया संचया मासाः पंचकेन गुणने ठवणादिनक्षेपे ५८० । ग्रह कसिणत्ति यथा ठव० २५, आरो० २०, असीयसयात्री श्रवणीए १३५, पंचदशभोषे कृते १५०, आरोपणया भागे हृते लब्धा ६, प्रारोपणास्त्रिभिः षड् गुणिताः १८०, ठवणामास २, प्रारोपणामास ३०, सहिया संचया मासा ३३ ठवणामासोत्सारणे प्रारोपणायां मासत्रयसद्भावात् त्रयः सप्तका न्यसनीयाः, एकः पंचदशगुणः, अपरौ च पंचगुणाविति ७०, झोषस्य पचदशकस्योत्सारणे पंचदशभिगुणिते सतके त्रयोदश त्रयोदश दिनानि किंचिन् न्यूनानि मासाद् गृह्यन्ते, इत्यायाता त्रयोदशसप्तका एकनवतियंतः स्यात्, प्रत ग्राह-- ता नियमा तेसु मासेसु विस मग्गहणमिति । जइ इच्छसि नाऊण० गाहा [ १ पृ० ३३७ चतुर्थ भाग ] " कस्मात् यिन्ति कियन्ति दिनानि गृह्यन्ते ? इति दिनग्रहणगाथेयं, अस्यार्थ :- यदीच्छसि ज्ञातु ं किं तद् ? इत्याह- किं गहियं मासेहिं तो त्ति सम्बन्धः कस्मान्मासाच्च कियद् गृहीतमित्यर्थः । तदा ठेवणारुवणा जहाहि त्ति असीयसयाओ ठवणारोवणदिणा उत्सा रेहि, मासेहि ति संचयामासेभ्यश्च ठवणामासानारोपणामासाश्चोरय तदूर्ध्वं तु मासेहिं ति विभक्तिव्यत्ययात् मासैः संचयमा लै: ठवणारोवणामासैश्च भागं हरेदिति योगः । केभ्य ? इत्याह - तद्दिवस त्तिविभक्तिपरिणामात् तेभ्यः स्थापनामासैः स्थापनादिनेभ्य आरोपणामासैरारोपणादिनेभ्यः संचयमासैश्च ठवणारोवणमासरहितै प्रसीयसयाओ ठवणारोवणदिणरहिया भागं हरेदित्यक्षरार्थः । यथा ठव २०, आरो० १५, असीयसयाओ उत्सारणे १४५, एत्थ ठेवणारोवणठाणे संचया मासा १३, ठवणारोवणमासतिगुत्सारणे स्थिताः १०, तैर्भागो हार्यः, अस्याः राशेर्लब्धा दिन १४, उद्धरितदिनपंचकस्य भागहारकस्य च दशकाख्यस्यापवर्तना देशानां पंचमे भागे ५ न्यासः ३ इति दिनार्धं लब्धं इति संचया मासेषु मासा ३२, दिन १४, दिनार्धं च गृहीतं, अ च दशकेन गुण्यते जाता १०, अधस्तनद्विकेन भागे हृते लब्धं दिनपंचकम् । कः प्रत्ययः ? चउदसगुणिया १४०, पंचकप्रक्षेपे इत्येवं संचयमासैर्भागे हृते संचयदिनप्रमाणं यावद्गृह्यते तावदनया गाथायोक्तं प्रधुना ठवणारोवणमासेहिंतो यावन्तो दिवसा गृह्यन्ते स्वसमासकैर्भागे हृतं तत्प्रदर्शनाय गाथामाह - ठवणारुवणा दिवसा ण० गाहा [ २ पृ० ३३७ चतुर्थ भाग ] व्याख्या - ठवणारुवणादिवसानां भागो हार्यः, कै: ? संतमासैः, स्वकीयस्वकीयमा सैरित्यर्थः, तत्र च ठवणारोवणदिवसराशेः पंचभिर्भागे हृते यल्लब्धं तद्विरूपेनं (?) तत्समासतया भवति, भागे च हृते यल्लब्धं तद्दिवसान् जानीहि शेषं चोद्धरितं दिनभागानेव जानीहि न पुनः पूर्णदिनानि इति, यथा ठव० २५. आरो० १५, प्रत्र च संचया मासा १०, तैर्भागे हृतेऽस्य १४० राशेर्लब्धदिन १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy