SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ मुबोषा व्याख्या ४२५ वीसियारोवणं च पडुच्च ठवणाए दो मासा प्रारोवणाए वि दो, तन्नैकस्मिन् ठवणामासे ये दश दिवसा गृह्यन्ते ते पंचदशदिनप्रमाणस्थापनामासापेक्षया न्यूनाः । पंचानां दशापेक्षया हीनत्वात्, दशकस्य च पंचापेक्षया. कित्वाद्, एतदेवाह -कत्थ इ ठवणाए होणमित्यादि, आरोवणामासेसु दुहा विभत्तेसु त्ति अष्टाष्टतया द्विधा व्यवस्थापितेषु पनरस गहिय त्ति पंचदशकेनाष्टकस्य गुणनात् तत्र चारोपणामासो वर्तते । द्वितीयश्चाष्टकः पंचभिगुण्यते, विंशतिस्थापनां प्रतीत्य पाक्षिकस्थापनारोपणायां सर्वत्र पक्षः पक्षो मासा गृह्यन्ते, ततः संचयमासा दश, पंचदशगुणा १५०, ठवणारोवणदिनयुताः १८०, एवमित्यादि पंचियठवणारोवणाए ठवणारोवण दिवसे माणाप्रो वि विसोहइत्तु इत्यादि करणेन षट्त्रिंशत् संचया मासा लब्धास्ततः स्थापनामासोऽपनीयते ३५, ततः प्रतिमासात् पंचदिनग्रहणात् पंचकेन गुणिते पंचत्रिशति स्थापनादिनयुतायां १८० । एक्कियाए विठवणारोवणाए असीइसंचयमासेहितो ठवणामासे फेडिए मास १७९, इत्थ एक्केक्कामो मासाप्रो एक्केक्को दिणो गहियो । ठवणादिणजुप्रो १८० । एवं एगियठवणा पंचियाइ आरोवणासु वि. तहा हि - ठवणा १, आरो०५, असीयसयानो अवणीए १७४, एक्को झोसो पंचभिर्भागे हृते लब्धा ३५, ठवणारोवणामासयुता ३७, ठवणामासे फेडिए ३६, एक्केक्कमासाओ पंच पंच दिणा गहिय ति काउं पंचभिगुणने एकझोषापनयने १८० । तहा ठवणा २, पारो० २ असीयसयानो अवणीए १७६, दुगुणैर्भागे हृते मासा लब्धा ८८, ठवणारोवणामाससहिया संचया मासा ६०, ठवणामासे फेडिए ८६, तो मासेहितो पत्तेयं दो दो दिणा गहिय त्ति काउं दुगेण गुणिए ठवणादिणजुए जातं १८०.। विसमा गाहाए पादत्रिकेण एको वाक्यार्थः। द्वितीवश्चतुर्थपादेनेति तानु(?)य मासविसमत्तणमो इत्यादि यथा ठव० ३०, पारोव० १५, असियसयाओ अवणीए १३५, पंचदशभिर्भागे हृते लब्धा ६, ठवणाए मास ४, पारोवणा एक्को मिलिया संचया मासा १४, ठवणामासापनयने १०, एवं कृते प्रस्तुतचूर्णिवाक्यस्यावसरो यथा- स्थापनामासानामत्र विषमदिननिष्पन्नत्वेन मासवैषम्यम् । कोऽर्थो ? न पूर्णदिननिष्पन्ना मासा लभ्यन्ते किन्तु दिनांशयुक्ता इति । तथाहि - मासो दिनसप्तकेन दिनार्धन चात्र निष्पन्न इति, स्थापनामासेषु वि दिनसप्तकस्याऽस्य च ग्रहणमत्र शेषमासेभ्यश्च पक्षपक्षो गृह्यते इति पंचदशगुणिता दश जातं १५० । ठवणादिनप्रक्षेपे ५८० । एवमन्यास्वपि विषमदशासु कसिणासु ठवणारोवणासु ठवणामासेसु विषमदिनग्रहणं द्रष्टव्यं, कृत्स्नास्वपि विषमदिवसासु यदि स्थापनामासेसु न पूर्णदिनग्रहणं भवति किन्तु दिनांशयुक्तमपि भवति तथापि तत् तथा गृह्यमानं तथा कार्य यथा झोषविशुद्ध तद्गृहीतं भवति, यथा ठव० २५, आरो० १५, असीयसयानो अवणीए १४०. झोषदशकक्षेपे कृते दशभिर्भागे हृते लब्धा १०, ठवणारोवणमासयुता संचयमासा १४, ठवणामासोत्सारणे ११, पंचदशभिगुणने ५६५, ठवणादिणयुते झोषविसुद्धे १८०, अत्र स्थापनामासेष्वष्टौ अष्टौ दिनानि दिनांशयुक्तानि शेषमासेभ्यश्च पक्षः पक्षो ग्रहीत इति झोषविषमार्थेति झोषात् ३ विषमार्थस्य ठवणामासेषु विषमं ग्रहणस्य रूपस्य विशेषप्रदर्शनं झोषविशुद्धदिनग्रहणरूपमर्थोऽस्येति विग्रहः । एवं खलु० गाहा ६४६३ । ठवणामासैरुत्सारिते शुद्धा ये झोषमासा अारोपणायां यावन्तो मासास्तत्समैर्भागः कृता पारोवणादिणेहि व त्ति चतुर्थीस्थापनारोपणपंक्तिमाश्रित्य उद्धरितविकलदिनैरित्यर्थः । यथाशतादिप्रक्षेपेण सहस्रपूर्यते विसेसिज्जतीत्यर्थः । इति प्रारोपणामासेभ्यः स्थापनामासा विशेष्यन्ते, विशिष्टाः क्रियन्ते, पृथक क्रियन्ते इति यावत्, षण्मासदिनराशिपूरकत्वातेषामिति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy