SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ निशीथ चूगिविंशतितमोद्देश के महवेत्यादि प्रत्र प्रथमे गाथाव्याख्यानपक्षे प्राधान्यं गुणकारगुणितस्य स्थापनापदस्य गौणता गुणकारगुणिते यत् क्षमा तस्य स्थापनास्थापनपदस्य न्यसनात्, द्वितीयव्याख्याने तु प्राधान्यं स्थापनापदस्य, गुणकारगुणितस्य च गौणत्वं स्थापनापदं नियतं कृत्वारोपणापदविषये स गुणकारः कश्चित् मृग्यो येन गुणिताऽशीत्यधिकशतपूरिका भवतीति कृत्वा तदुपरि माइति तस्य द्विकस्योपरि त्र्यादयो ये गुणकारास्तैः तदुवरि माई इत्यादिवाक्येन तस्सुवरि जेण गुणा इत्यादि गाथोत्तरार्ध व्याख्यातं । जइ गुण त्ति येन गुणनं यस्याः सा यद्गुणा, प्राचीनो गाथोक्त एवार्थोऽनया भंग्यन्तरेणोक्तः । जेण गुणा प्रारोवणेत्यादि षण्मासप्रमाणदिनराश्यपेक्षया येन गुणकारेण गुणित्तारोपणास्थापनादिनसंयुक्ता विहिता सती यावता ऊना भवत्यधिका वा सातां व्यवस्थापनां प्रतीत्य कृत्स्ना ज्ञातव्या भोषसद्भावात् । ४२४ कियान् पुनस्तत्र झोषः ? इत्याह- तं चैव तत्थज्झोसणं ति यावदूनं यावदधिकं वा तावत् प्रमाण एतत् स्थापनास्थानं प्रतीत्य तस्यां भोषो भवति । यथा वीसियं ठवणं पडुच्च पक्खियारोवणाए पंचग्रो ज्झोसो लग्भइ तम्रो तेरससंचयामासा निष्पन्ना लब्भति । हुति सरिसाभिलावाओ त्ति भाष्यपदं । प्रस्यार्थः - एक द्वित्र्यादिसंख्याभिरारोपणाः पंचदशाद्या गुणिताः सत्यः स्थापनादिनयुक्ता यावत्योऽशीत्यधिकशतपूरिका भवति तावत्यस्ताः सर्वाः सदृशाभिलापा भवति - कृत्स्ना भवतीत्यर्थः । किं चेत्यादि जाए ठवणाए ति यया स्थापनारोपणयोः स्थापनया, अट्ठावीस रोवणमासत्ति वत्ति आरोपणायाः १५० पंचभिर्भागे हृते लब्धा मासा ३० मासद्विकोत्सारणे सत्यष्टाविंशतिरिति जड़ पुण न सुज्भइत्यादि तत्थ जावइएण चेव विणा न सुज्झइ त्ति योज्यं । ठवणारोवणामासे नाऊणमित्युक्तं प्राग् यतोऽतः स्थापनारोपणदिनैर्मासोत्पादनकारणमाह - प्रागासं भवतीत्यादि तत्तिया चेव ते इति यत्संख्याः पूर्वमासान् तावन्त एव दिवसास्ते इत्यर्थः । तेहि ति प्रारोवणदिणेहिं इगाइसभावभेदभिन्नाविति ये स्वभावभिन्ना किल भवन्ति तेषु किल नानारूपमा सप्रतिपत्तिः प्राप्नोतीत्यभिप्रायः । पंचदशकादिषु मासत्रयं यतः प्राप्यते ततो द्विरूपहीनत्वसंभवः । कहं पुणेत्यादि काम्रो ठवणमासाओ, कियंतो दिणा गिति, कियंती वाऽऽरोवणमासाओ संचयमासेहितो वा, कियंतो गिज्भति त्ति वितर्कोर्थः । दिवसमाणो समि त्ति सदृश्यां स्थापनायां सदृश्यां चारोपणायामित्यर्थः । पुव्वकरणेणं ति ठवणारोवणदिवसमाणाश्रो विसोहइत्तु इत्यादिकेन जे पुणेत्यादि श्रारोपणया भागे हृतेऽस्य १६६ राशेयें लब्धा २४ इत्यर्थः । अन्नासु कत्थइति पूर्वासु तिसृषु स्थापनारोपणपंक्तिषु न पुव्वकरणं कर्तव्यमित्यर्थः । समदिवसग्गहणं न कर्तव्यमित्यर्थः । यथा वीसं ठ० २०, वीसं प्रारो० २०, इत्थ ठेवणारोवणदिवसे इत्यादिना करणेन तावत् कृतं यावत् वरुणोए जइ मासा तइ भागमित्यादि करणेन षोडशसु द्विधाऽष्टाष्टतया व्यवस्थितेषु एकः पंचदशगुणः १२०, अन्यस्य पंचगुणः ४०, ठवणादिणक्षेपे भवंति १५० भवति । अत्र च पढमाणो गाओ पक्खो पवखो गहिश्रो, पनरसगुण त्ति कालं बिइयाओ अगाश्रो पंच पंच इंदिया पंचगुणिय त्ति काउं ठवणामासेहिं दो दस दस राइंदिया इत्येवमत्र समेऽपि ठवणारोवणदिवसमाणेन समदिनग्रहणं दृष्टं, तह वि य पडिसेवणाम्रो णाऊणं हीणं वा अहियं व त्ति एक वाक्यं यथाप्रतिसेवनमासाश्च ज्ञात्वा हीनत्वेनाधिकत्वेन वा ठवणारोवणासु तथा कथंचिद्दिनग्रहणं कर्तव्यं । यथा - षण्यासा पूर्यन्ते, ते य जे आरोवणाए त्ति प्रशीत्यधिकशतात् स्थापनारोपणनिरहितात् ययाऽऽरोपणया तद्रहितं कृतं तयैव तस्य भागे इत्यर्थः । वीसियठवणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy