SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ सुबोधा व्याख्या पंचदशाद्यारोपणा एकैकस्मिन् स्थापने संयुज्यत इत्यर्थः । तथाहि-पंचदशात्रिंशत् स्थापनारोपणा विंशती संयुज्यन्ते, भूयोऽपि ता एवैकस्थानन्यूनाः पंचविंशत्या सह संयुज्यन्ते इत्येवमन्योऽन्यानुवेधः संभाव्यते । होण ति विसमग्रहणमिति काउ वि मासाम्रो कत्थ कयं ति दिणाणि गिझंति पंचपंचदशेत्यादिकमित्यर्थः । समग्गहणं णाम सव्वमासेसु विकत्थइ तुल्यान्येव दिनानि गृह्मन्ते इत्येवंरूपं एवं कम्म ति एतत् कर्मठवणाठाणं पंक्तित्रिकं प्रतीत्य पंचदशाद्यारोपणासु कर्तव्यम्। चतुर्थेष्वपि विशेषमाह एगा इत्यादि यथा ठवणा ५ प्रारो० १२, पासीयसयानो तेरस ऊसारिऊण एककझोषप्रक्षेपे - १६८, बारसहिं भागहृते लब्धमास १४, ततश्च प्रारोपणामासेन एकलक्षणेन गुणने एतदेव, ततो ठवणारोवणामासद्वयप्रक्षेपे १६, एतावन्तः संचया मासाः । कत्तो कि गहियं ? ति पट्टवणा माससोहीऐ १४, तो आरुवणा जइ मासा तइभागं तं कारेइत्ति क्रियते,अत्रारोपणमास १ इति चतुर्दश एवावतिष्ठन्ते, एवं कृते प्रस्तुतणि वाक्यस्यावसरः, एको पि सन्नयं भागोनपंचदशगुणः क्रियते किन्त्वारोपणाराशिदिनैरिति ततो द्वादशभिगुणनेऽस्य १४ जात १६८, ठवणारोवणदिनत्रयोदशप्रक्षेपे एककझोषोत्सारणे च जातं १८०, एवमन्यास्वप्येकाद्यास्वारोपणासु चतुर्दशान्तासु निजनिजदिनरेव गुणनमिति । जइमि भवे गाह त्ति, प्राचोनगाथोक्त एवार्थोऽनया सामान्येनाभिहितः, जइत्थी आरोवण त्ति पढमठवणारोवणठाणपंतीए इति शेषः । अणेग भागत्य त्ति द्वित्र्यादिभागस्था इत्यर्थः । क्वचिदेवमिति प्रथमस्थापनारोपणस्थानपंक्तावित्यर्थः । अहवा - ठवणादिणसंजुत्त त्ति अथवाशब्द होउ ति पदं शं तृ ज्ञ तं संयोज्य भूयोऽपि त्याद्यन्तं कृत्वा योज्यत इत्याचष्टे, यद्वा शतृऽन्तं स्वत एव गम्यते, होइऊणं ति क्रियापदमेव कृत्वा -योज्यमिति कथयति । ठवणादिणसंजुत्त त्ति पदं च उभयपक्षेऽपि समान, तदयं वाक्यार्थः येन गुणकारेणारोपणा गुणिता ठवणादिणयुता सती षण्मासप्रमाणदिनराश्यपेक्षया ऊनाधिका वा भवति स गुणकारस्तस्यारोपणपदस्य न भवति । एएसिं ति एतयोः विंशयठवणापंचदशकारोवणपदयोः एते द्वे पाश्रित्येति । कोऽर्थः ? विशति प्रतीत्य पंचदशारोपणायाः समकरणत्वमाश्रित्य दशकाख्यो गुणकारको न भवति, त्रिशद्रूपं च ठवणाठाणं प्रतीत्य भवति, इह च दशकगुणकारभणनं पाक्षिकारोपणां प्रतीत्य तस्या अप्येकद्विादिगुणकारपरिहारेण यदुक्तं तद् दशस्थापनास्थानानि प्रतीत्य पाक्षिकारोपणा कृत्स्ना प्रा यते इति ज्ञापनार्थ । किमपि स्थापनास्थानं प्रतीत्य दशगुणाकारपरिहारेण य सती पाक्षिकारोवणा कृत्स्नोच्यते, किमपि च नवगुणा तावद् यावदेकगुणाऽपि सती कुत्रापि कृत्स्नाऽपि भवति, स्थापनास्थानानि - १६५ । १५० । १३५ । १२० । १०५ १० । ७५ । ६० । ४४ । ३० । एतेषु एकद्वित्र्यादिगुणा सती यथाक्रमं षण्मासप्रमाणदिनराशिपूर्वक त्वात् पाक्षिकारोपणा कृस्ना भवति दशकगुणा नवगुणेत्यादि तावद् यावदेकगुणेति, यदा प्रोमत्थगपरिहाणीए त्ति पाश्चात्यगत्या योज्यते तदा पूर्वोक्तानि स्थापनास्थानान्यपि पाश्चात्यगत्या योज्यमानानि त्रिंशतादीनि वेदितव्यानि तेन पाक्षिकारोपणा दश कृत्स्ना भवन्ति, नाधिक्या इत्यावेदितं भवति, एवं वीसिएत्यादि विंशत्यारोपणा अष्टौ स्थापनास्थानानि प्रतीत्य कृत्स्ना भवति, अन्यानि वाऽऽश्रित्य विशतेगुणकारेण गुणिताया अपि षण्मासराश्यपेक्षया हीनाधिकत्वसंभवान्न कृत्स्नत्वसम्भवः, तानि चाष्टौ यथा-१६० । १४०। १२० । १०० । ८० । ६० । ४०। २०। एतेषु विंशतिरेकद्वयादिगुणासती यथाक्रमं प्रशीत्यधिकशतपूरकत्वात् कृत्स्ना भवति, वियाले यथा उत्ति विचारयितव्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy