SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४२२ निशीथंचूणिविंशतितमोद्देश के एगतीसेत्यादि ठवणा १, आरोवणा ३१, एतयोरेतस्मात् १८०, उस्सारणे जातं १४८, सत्तज्झोषपक्खेवे ५५५, आरोपणाए भागे हिते लब्धा ५, ते ठविया सगलछेयसहिता ५, पारोवणाए पंचहिं भागे दुरूवहीणे कए जाता ४, उद्धरितपंचमासस्स एक्को पंचभागो, तो मासच उक्कं पंचगुणियं असंजुयं २१, एविकयठवणाए हेट्ठा पंचको छेत्रो दिन्नो १, तनो आरोवणाभागलब्धं पंचमासकं आरोवणामासगुणं कायव्वं ति अंसो अंसगुणो छेप्रो छेअगुणो एकवीसाए पंच ५, गुणिया पंचहिं एक्को गुणियं जायं १०५, पंचभागाणं ते उ ठवणामाससहिय त्ति कायव्वाए छक्को ठवणापंचभागो फेडियो सेसं प्रारीवणा पंचभागा पविखत्ता जाया संचयमासाण सत्तावीस सयं पंचभागाणं १२७ । ____ कत्तो कि गहियं ति एक्को ठवणाभागो फेडियो सेसं १२६, तत प्रारोपणाछेदांशयोः से इत्थं परावृत्ति कृत्वा पंचकयोरपवर्तने कृते एकविंशत्या भागे हृतेऽस्य १२६, राशेलंब्धं ६, एवं कृते नवरमित्यादिकस्य चूणिवाक्यस्यावसरः । एगतीसारोवणा पंचहि भागे हृते द्विरूपहीनकृतमासापेक्षया विगलदिनं पंचममाससत्कं लब्धं वर्तते ततश्चारोपणांशैः परावतितैयल्लब्धं तत् तावत् स्थानस्थं स्थाप्यमानं पचषट्का न्यस्यन्त इति। तत्थिक्को रासी पन्नरसगुणो ६० बिइयो विगलदिवसगुणो ठवणदिवससुत्तो ७, तृतीयादय एकत्र मीलिताः १८, ते पंचगुणा ६०, नवतिद्वयं अगीत्यधिकशतं सतकझोषरहितश्च कार्यः, प्रत ऊवं सामान्यलक्षणमाह आरोवणेत्यादि, ठवणासंचयभाग त्ति संचयमासभागान्तर्वतित्वात स्थापनामासभागा अपि संचया भागा उच्यन्ते, स्थापनामासभागा अपनेतव्या इत्यर्थः । पविखवतेणमित्यादिना च ठवणादिणजुया य छम्मासा इति यत् क्रिया तदुक्तं, तेइसगल त्ति- परिपूर्णदिन. तया न तु खंडरूपतयेति मासं चेत्यादिवाक्ये नवमासा दुरूव सहिया पंचगुणा ते भवे दिवसा इतीयं प्रक्रिया उक्ता, उवउज्ज कायव्वाउ त्ति - भिन्निय ठवणारोवणं इच्छतेणं ति शेषः । रासि त्ति हेतुसंख्या, ते खंडा संववहारिए इत्यादि, तउत्ति तेभ्यः व्यावहारिकपरमाणुमात्रकृतखंडेभ्यः आनंत्यादि निश्चयपरमाणुमात्राणि खंडान्येकै कस्मिन् वालग्रेऽनन्तानि भवन्त्यसंयम स्थानानामपि तत्प्रमाणत्वात् तावंतीष्यन्ते कैश्चिदिति पराभ्युपगमार्थः, संहन्नमाणं ति कस्मादपि मासात् पंचदशपंचकदशकादि-कियद्दिनग्रहणरूपतया शेपमुत्सार्यमाणमित्यर्थः । भिन्नेसु उवड्डी त्ति अपवृद्धिः, पाश्चात्यगत्या हानिद्रष्टव्या, नवमपूर्वकस्यापि स्तोकेनोनं अन्यस्य तदपि बहुतरेणेत्यादिना तावद् यावद् नवमपूर्वस्य तृतीयमाचाराख्यं वस्त्विति भद्रबाहुकृता नियुक्तिगाथा एव सूत्रं, तद्धरंतीति विग्रहः, निशीथकल्पव्यवहारयोये पीठे ते एव गाथासूत्रं, तद्धरन्तीति । अथवा नियुक्तिधराः सूत्रधराः पीठिकाधराश्चेति त्रितयं व्याख्येयं । कित्तिया सिद्धतीत्यत्र सिद्धशब्दो निष्पन्नार्थः, ननु ण एसेवेत्यादि प्रथमस्थापनारोपणपंक्तो एक्का जहन्नत्ति उत्कृष्ट स्थापनास्थानं ५४(१६५)तत्प्रतीत्य जघन्यारोपणाऽयं १५ द्वितीयादीनां तत्र भावात्। तीसं उक्कोस त्ति विशतिरूपस्थापनास्थानमाद्यं प्रतीत्य त्रिंशत् संख्या अप्यारोपणा भवन्तीति, त्रिंशत उत्कृष्टत्वं अंतिल्ला अारोपणा । उक्कोसिय त्ति जाव ठवणा उद्दिट्टा छम्मासा ऊणया भवे ताए ग्रारोवणा उक्कोसा तीसे ठवणाए नायव्वा । इत्यनेन लक्षणेन यस्यां याऽन्त्या सा तस्य उत्कृष्टा भवति, एयासि मज्झेत्ति पच पंच निष्पन्न त्रिशत् स्थानसंख्यानां मझे त्ति मध्ये वर्तिन्यः, तत्र उत्कृष्टास्त्रिंशत् शेषाश्चत्वारिंशदिति सप्ततिः वीसियठवणाए उ ति भाष्यगाथापदं, अस्यार्थः -विंशत्या उपलक्षितं आदिभूतया यत् स्थापनारोपणस्थानं तत्रता भवन्तीत्यर्थः । अन्नोन्नवेहनो भवंति त्ति अन्यस्यामन्यस्यां वेधः सम्बन्धोऽन्योऽन्यवेधस्तस्मात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy