SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४१८ निशीथचूर्णिविशतितमोद्देशक प्रतिबहुत्वं यतः शेषं सुगमम् । अहवा- ठवणासेवणाहीत्यादि इदं व्यापकं लक्षणं । संचयमास त्ति - प्रायश्चित्तापत्तितो यावन्तो मासाः शिष्येणासेवितास्ते संचयमासा इति तात्पर्यम् । च उभंगविगप्पेण ति - मासिए मासियं । मासिए प्रणेगमासियं । अणेगमासिए मासियं । अणेगमासिए प्रणेगमासियं । उबड्डीइ ति अपवृद्धया ह्रासेन । ठवणा वीसिगपक्खिव २० उ० गा० (६४३२ )वीसाए अद्धमासं २० उ० गा० ( ६४३३ ) - आभ्यां गाथाभ्यां स्थापनारोपणाभ्यां स्थानरचनाऽभिहिता, साचेयं पढ़मा ठवणारोवणपंतीए ठवणा - २०, २५, ३०, ३५, ४०, ४५ । इत्येवं पंचकवृद्धया स्थानानि तावन्ने यानि यावदन्त्यं त्रिशत्संख्यं स्थानं, पंचषष्टयधिकं शतमिति १५५, आरोपणास्त्वत्र पंचदशाद्याः १५, २०, २५, ३०, ३५, ४०, ४५, ५०.५५ । इत्येवमत्रापि पंचकपंचक०वृद्धया तावन्ने यं यावत् त्रिशत्संख्यं स्थानं षष्टयधिकं शतमिति १६० । __ द्वितीयस्थापनारोपणपंक्तो ठवणा पंचदशाद्याः १५, २०, २५, ३०, ३५ । इत्येवं पंचोत्तरया वृद्ध या तावन्नेयं यावत् त्रिंशत्संख्यं स्थानं पंचसप्तत्यधिक शतमिति १७५॥ प्रारोपणास्त्वत्र पंचाद्या: ५, १०. १५, २०, २५, ३० । इत्येवं पंचोतरया वृद्ध्या तावन्नेयं यावत् त्रयस्त्रिंशत्संख्यं स्थानं पंचषष्टयधिकं शतमिति १६५। तृतीयस्थापनारोपणपंक्तौ ठवणा पंचकाद्याः ५, १०, १५. २०, २५, ३०, ३५ । इत्येवं पंचकवृद्धया तावन्नेयं यावत् पंचत्रिंशत्संख्यं स्थानं पंचसनत्यधिकं शतमिति १७५, अत्रारोपणा अपि पंचाद्याः ५, १०, १५ इत्यादि पंचसप्तत्यधिकशतानां ताः स्थापनास्थानानामधोदृश्याः । चतुर्थस्थापनारोपणक्तौ ठवणा एकाद्याः १, २, ३, ४, ५, ६, । इत्येवमेकोत्तरवृद्धया तावन्नेयं यावदेकोनाशीत्यधिकशतसंख्यं स्थानमेतदेव १७६, अत्रारोपणा अप्येकाद्याः १, २, ३, ४, ५ । एकोत्तरवृद्ध्या तावन्नेयं यावदेकोनाशीत्यधिकं शमिति १७६ । दोहि वि पक्खे चउ पंच त्ति भाष्यपदं द्वयोरपि स्थापनारोपणयोः पंचानां प्रक्षेपतः उत्कृष्ट ठवणारोवणाठाणं पावेयव्व । यदुपरि यस्य प्रभवति तदुत्कृष्ट', पच्छिमठवणारोवणाउ ति पश्चिमाश्चतस्रोऽपि स्थापनारोपणा उत्कृष्टा-अन्त्या इति यावत् , एवं तीसियासु त्ति - ठवणासु इति द्रष्टव्यं वीसिया से जहन्न त्ति - वीसिया ठवणा से त्ति - पक्खियारोपणयोः जघन्या । एवं बीए प्रारोवणा- ठाणे त्ति - विशतिरूपे अंतिल्लं तीसइमं ठाणं "फिट्टई" त्ति - ठवणायाः सत्कमन्यं त्रिशत्तमं स्थानं पंचषष्टयधिकशतरूपं न तद्योग्यं भवति, अशीत्यधिकशतस्याधिक्यात् ठवणाठाणं उवहिए त्ति- अपवृद्धया पाश्चात्यगत्या प्रारोपणस्थानवृद्धी ठवणास्थानस्य हासः कार्यः । पारोवणावुड्डीए त्ति ठवणास्थानवृद्धौ प्रारोपणास्थानस्यापवृद्धिः ह्रासः । ठवणारोवणसहस्स त्ति - एगम्मि एगम्मि ठवणारोवणठाण कइ कइ ग्रारोवणाठाणाणि भवंति संवेहो, गणियकरण व त्ति - संकलितगणितानयनोपायः जम्हा पढमा ठवण त्ति- १६५, एतद्रूपा पढमारोवणाठाणं १६०, एतद्रूपं इक्कं लब्भइ त्ति । कोर्थः ? पंचकपंचकनिष्पन्न एकैकस्थानवृद्ध या निष्पन्नत्वादनयोः तवं पंचकपंचकनिष्पन्नस्य स्थानस्याभावाच्चरिमयोरप्यनयोः प्राथम्यं विवक्ष्यते, जम्हा एगुत्तरवुड्डीए त्ति - पंचकपंचकनिष्पन्न एकैकस्थानवृद्ध या द्वितीयादीनि च तानि अारोपणास्थानानि पंचदशकापेक्षया विंशत्यादीनीति भावः । सव्वे ति - उत्तरतः पढमठवणा १६५ उत्तरं पि एको चेव त्ति - पंचदश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy