________________
सुबोधा व्याख्या
द्रष्टव्याः । अयमर्थः - सूत्रे किल मासलघु मासगुरु तथा इत्येवमेवोक्तं, द्वयादिमासानां च न चिन्ता कृता, तथाऽपि लघवो मासाः षडपि सूचिताः सूत्रे, अतो गुरवो पि मासाः यादयो द्रष्टव्याः, एकोत्तरवृद्ध या वृद्धत्वात् ।
जे भिक्खू मासिए मासिमित्यादि एवं सामान्येन चतुभंगीयं विशेषतश्च चिन्त्यमानाः पंचदश भवन्तीत्याह-एवं मासस्सेत्यादि चारणिका, यथा मासिए मासियं १ मासिए दोमासियं २ दोमासिए मासियं, दोमासिए दोमासियमित्येका ११, १२, २१, २२ । एवं शेषा अपि अंकतो दन्ते, यथा- ११ ११ ११ ११
१३ १४ १५ १६ ३१ ४१ ५१ ६१
इत्येवं मासस्य द्विकादिमासैः सह चतुभंगिकापंचकं लब्धं । एवं द्वित्र्यादिमासानामपि स्वस्थानपरस्थानै: सह चारणे चतुभंगिका भवंति, तत्र द्विकचतुभंगिकायां द्विकः स्वस्थानम् । त्रिकादिचतुर्भगिकासु स्वस्वांकमपं स्वस्थानम्, तद्विसदृशं तु परस्थानम् । अंकतः स्थापना चेयं-२२ २२ २२ २२
२३ २४ २५ २६ ३२ ४२ ५२ ६२ ३३ ४४ ५५ ६६
दुमासिए दुमासियं । दुमासिए तिमासियमित्यादि चारणिका कार्या, एवं द्विकचतुर्भगिकाश्चतस्रः त्रिकभंगिकानिसः - ३३ ३३ ३३
३४ ३५ ३६ ४३ ५३६३
४४ ५५ ६६ चतुभंगिकाद्वितयं,
४४ ४४
५४ ६४
५५ ६६ पंचकचतुर्भंगिका ५५, ५६, ६५, ६६ । मिलिता सर्वाः १५ । जहमन्ने २० उ० गा० (६४२३)
"एवं" ति- अमुना प्रकारेण वुड्डिहाणिनिष्पन्न', "च" त्ति - वाऽर्थः जे सुत्तनिबद्धा मासिय त्ति-प्रतिपदं सूत्रेण यानि प्रायश्चित्तानि निरूपितानि जहा - सेज्जायरपिंडे मासो इत्यादि,
तानि सूत्रनिबद्धानि मामिकानि, किमुक्त भवति ? एकस्मिन् अपि बहुदोषदुष्टत्वेन यका मासिकादिबहुत्वापत्तिः, सा न सूत्रनिबद्धति न तदाश्रितं बहुत्वं त्रेधा, किन्तु एकैकदोषदुष्टासेवनेन यद् बहुत्वं तत् त्रिविधमिति । तत्थ-जहन्नमित्यादि,अयमर्थः-पढ़मुद्दे सएअणग्याइयमासपच्छित्ता २५२, । बिइयतइयचउत्थपंचमुद्दे सएसु मासलहुयपच्छित्ता ३३२। एएसि उग्धाइयाणुग्धाइयमासाणं इक्कमो संखित्ताणं ५८४ । एवं सति मासिकपायच्छित्ततिगसेवणे जहन्नमो बहुत्वं तिन्नि मासा तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org