________________
४१६
निशीथचूणिविंशतितमोद्देशके
ससिणो य गाहा २० -
शशिनश्चन्द्रमासस्यादित्यमासस्य च यः कश्चिद्विश्लेषः उद्धरितं किंचित्तस्य त्रिंशता गुणने द्विषष्टिभक्ते च यलब्धं तच्चन्द्रमासोऽभिवधितो भवति । एतदेव विवृणोति - एएसि विसेसे एक त्ति - विश्लेषेऽपसारणे कृते सति तच्चन्द्रमाससज्ञितराशेरादित्यराशिमध्यात् आदित्यराशेश्च यद्दिनमेकं तस्य मध्यात् द्वाषष्ठिभागा ३२, अपसायन्ते त्रिशच्च द्वाषष्टिभागा अवतिष्ठन्ते त्रिशच्च स्वगता षष्टिभागाः । ३३, एए वट्टिय ति आद्यस्य दशकेनापवतंने शून्यद्वयं गतं, द्वितीयस्य चाधनापवर्तने जातं ।
. परोप्परं छेयगुण त्ति कोऽर्थः ? एकत्रिशच्छेदाः षष्टित्रिंशद्भागाः स्थाप्या, अपरे चेतरस्याधस्तत इत्थं न्यासः ३ । १५१ । एकत्रिंशता च गुणने चाद्यराशौ जातं ६ द्वितीयस्य च षड्भिगुणने ६० एकत्रिंशतश्च षड्गुणने १८६, अयं च सदृशच्छेदो नष्ट उत्सार्यो गतार्थत्वात् अंसा अंसा अंसेसु पक्खित्ता जातं १८३, ततो अंशा १८३ अंशानां त्रिभिरपवर्तने लब्धं ६१, छेदानां त्रिभिरपवर्तने लब्धं ६२, न्यास ३ । एस तीसगुण त्ति - एकषष्टिद्वाषष्टिभागरूपः एकस्तिथिस्त्रिंशद्गुणः १८३०, द्वाषष्टिविभक्तः २६३३ चन्द्रमासप्रमाणोऽधिकमासको भवति। अहवे त्ति- १ । १।३०।त्रिंशता मध्यभूत एकको गुणितस्त्रिंशद् भवति। एककेन वाद्येन त्रिंशतो भागेहते लब्धे त्रिशदेव लभ्यते । एसा आइदुचंद त्ति एसा एकषष्टिभागरूपा सोमतिथिः मासस्यान्ते एका तिथिर्वधते, एवं चेव अभिवड्ढिं पडुच्च त्ति - एतां पूवेक्तां - त्रिंशत्तिथिरूपां यद्वा २६१३ एतद्रुपा अभिवधितवर्षमासः ३१ १३६ एतावत्प्रमाणः । सेसस्स त्ति- उद्धरितस्स ३४, एवं रूपस्यार्धे भवंति चतुर्विशत्यधिकशतस्य चार्धे द्वाषष्टि, स्थापना ३१, २६, १७, ६२ । नक्षत्रादिमासपंचकव्याख्यानमिदं समाप्तम् ।
तिपरिरयाइजयणाजुत्तस्स जा पडिसेवणा सा कम्मोदयप्रत्यया न भवति, क्रोधादिभावस्थो यतोऽसावशुद्धन गृहीतवान्, किं च म्हे भयवं ! न य वज्जीपावसस्सतुल्ल त्ति न च वर्जका विकृतेर्वयं वृषस्य तुल्यास्सन्त इति भावः । बालामोत्ति वर्तयामः । भिन्नं सत् कुड्डसेसं भिन्नकुडसेसं छक्कायगेसु त्ति - कायकेषु, अणिच्छिय त्ति अनिश्चितालोचनया पण्णरसघेत्तु मासो दिज्जइ त्ति द्वयोरपि मासयोः पंचदश पचदश गृह्यन्ते, ततो मास इति उग्धाइमाणुग्घाइममिश्रभंगकेषु इत्थं विन्यस्स भंगकाश्चारणीया १, २, ३, ४, ५, उग्या । १, २, ३, ४, ५ । नु ६ । पंच दश दश पंच एकद्वयादिसंयोगानां संख्यानां -
उभयमुहराशिदुगं उवरिल्लं आइमेण गुणिऊण ।
हेट्ठिल्लभागलद्ध उवरि ठिए हुति सजोगा ॥ इत्यनेन करणेनागच्छतस्तत एककादिसंयोगत्वेनोद्घातिमानां यानि संयोगस्थानानि पंचाइग त्ति - पंचकादी तान्यनुद्घातिमानां एककादिसंयोगत्वेन ये पंचकादयो गुणकारकास्तैगुणनीयानि, ततः पंचविंशत्यादिकं संख्यानं जायते । बहुससुत्तेसु वि मीसगसुत्तसंजोग त्ति - उग्घाइयग्रणुग्घाश्यमीलकेन मिश्रत्वं ज्ञेयं ।
___ ननु बहुससुत्तावतीसु इत्यादि एकमपि मासिकयोग्यमतिचारजात यदा बव्हीरा पासेवते तदा बाहुल्यासेवनतो बहुससूत्रविषयता तस्यां च बहुवारासेवनलब्धो द्विमासाद्यापत्तिसम्भवोऽप्यस्तीति भावः ।
सव्वे वि हुँति लहुगा इत्यादि एकोत्तरवृद्धया वृद्धा एकापेक्षया द्विश्यादयो मासास्ते च लववो मासाः सर्वेऽपि प्राप्यन्ते, ग्रतो द्वितीयतृतीयपंचममासा अनुक्ता अपि सन्तो गुरवोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org