________________
सुबोधा व्याख्या
मील्यते राशे ३४२, रित्यस्य जातं ३६६, कारणं तु वच्छामि त्ति - अत्र करणराशीनां मीलनमेवाभिप्रेतं, अस्य राशेः ३६६, भागे १२, हृते लब्धं ३०, ततोऽपवर्तनं द्वादशानां षड्भागे द्विकः, षण्णां षड्भागे एकक 2 इति दिनार्धे लब्धं, स्था० ३० ३ यद्वा अयं ३६६, पंचगुणा १८३०, ततः षड्भागे हृते लब्धं ३०, ततः षण्णां तृतीयभागे द्वौ त्रयाणां च तृतीयभागे एकैक एव, इत्यपवर्तः कार्यः । एत्थ वित्ति यत्र एतस्मिन् राशौ १८३०, प्रपेभिन्नक्रमत्वात् सर्वमासा प्रपीत्यर्थः, भवति इत्यादि ऋतुसंवत्सरो हि ३६०, एतावद्दिनप्रमाणस्तदापेक्षया चन्द्रादित्यसंवत्सरयोयूनाधिक्यं व्यवस्थापयन्नाह -
४१५
छच्चेव य (२० उ० पृष्ठ २२७ )
आदित्यसंवत्सरः ३६६, एतावद्दिनप्रमाणः, चंद्रसंवत्सरः ३५५, ६३ एतावत्प्रमाणः, तत्रादित्यसंवत्सरे षड्दिनानि ऋतुसंवत्सरापेक्षयाऽधिकानि चन्द्रसंवत्सरे ऋतुवर्षापेक्षयैव न्यूनानि, ओमरतत्ति अवमराशेः षडेव न्यूनानि दिनानीत्यर्थः । बारसवासेणए त्ति द्वादश दिनानि, एतानि वर्षेणाधिकानि षडवम रात्राश्चन्द्र संवत्स रसत्का षड् वाऽऽदित्यवत्सरसत्का इति द्वादश एकस्मिन् वर्षे दिवसा अधिका भवति, एवं द्वितीयवर्षेऽपि द्वादश षडभिर्मासैस्तृतीयसंवत्सरसत्कैः षड्दिवसा लभ्यते, ततस्त्रिंशद्दिनानि भवंति प्रर्धतृतीयवर्षैरतिक्रान्तैः, अत एवोक्तं प्रढाइज्जेहिं पुरमासो ति
सडीए ( २० उ० गा० ६२८७ )
युगं हि पंच संवत्सरैनिष्पद्यते, पंचसंवत्सरेषु च मासाः षष्टिसंख्या, पक्षद्वयनिष्पन्नत्वाच्च मासस्य पक्षाणां विंशत्यधिकं शतं युगे भवति, युगस्य च मध्ये अन्ते वाधिकमासो भवति । श्रद्ध ं च मध्यमेव भवति इति मध्ये अधिमासकः । षष्टिपक्षाणामतिक्रान्तानां भवति - त्रिंशन्माशैरतिक्रान्तैरित्यथं । वावी पक्खसए त्ति युगान्ते हि विंशं शतं पक्षाणां भवति । परमार्थे युगस्य पक्षद्वयं यदतिक्रान्तं तत्प्रक्षेपे द्वाविंशं शतं मुक्तं इति द्वितीयाधिकमास क्षेपे युगान्ते - पक्षाणां १२५, भवति । युगान्ते चाधिकमासो भवन् प्रषाढान्ते भवत्याषाढद्वयं भवतीत्यर्थः । श्रहवं त्ति प्रमाणवर्षस्य दिवसराशिः १८३०, तस्मान्नक्षत्रादिमासदिनसंख्या ग्रानीयते, सेसा वारस त्ति अंशा छेदाश्च द्वापष्टिः, ते छेदा अंशाश्चार्धेनापवर्त्यन्ते द्वाषष्टेरर्धे ३१, द्वादशानामर्धे षट् परे । छेएण भाइए लद्ध त्ति - छेद १२५, इत्येषस्तेन भाजित इत्ययं राशिः १४५२, लब्धा ११, उद्धरिता ८८, एकादशसु एतस्मिन् ३२७ राशिमध्ये क्षिप्तेषु ३०३, छेदा १२४, अंशा ८८, उभयोश्चतुभिरपवर्तनेऽष्टाशीतेः, २२, चतुरधि कं विंशतिशतस्य च ३१, दिवसा दिवसेसु त्ति - चन्द्रवर्षत्रयराशि १०६२, अभिवर्धितवर्षद्वयराशिश्च ६७ दिवसानां मीलने १८२६ । भागा भागेसु त्ति १ एवंरूपा मिलिता ३१, एतेषामेकत्रिशता भागे हृते लब्ध एककस्तस्मिन् पूर्वराशिमध्ये क्षिप्ते १८३० । ज ए तेरसेहिं चंदमासेहिं इत्यादि स्थापना १३ । १२ । ३१, १२१, १२४, ६२ । द्वादशाभिवर्धितमासा अन्त्ये द्वाषष्ट्या गुण्यन्ते जातं १४४, त्रयोदशभिश्चादिमे भागे हृते लब्धं मासा ६२, ५७ - १ एए पुणो सवन्नियत्ति त्रयोदशभिरेव गुण्यन्ते सप्तपचाशन्मासा, जातं १४३, त्रयोदशभागत्रयप्रक्षेपे १४४, तेरसगुणियाणं ति
लब्धं ३१ ।
Jain Education International
-
२७७४ शेषं ७ द्वयोरपि षड्भिरपवर्तनेऽधस्तनराशौ १२४, उपरितने च १२१, दिन । एवंप्रमाणो अभिवडियवरिसस्स भागरूवोऽधिकमासकः, यद्वाऽनयोराश्योः अर्धयोरपि षड्रिपवर्तनप्रथमतो विहिते जातं ॥ प्रस्याधस्तनराशिभागे हृते लब्धै त्रिशद्दिनरूपोऽधिकमासकः समागच्छति, एकत्रिंशदुपरि छेदांशयोर्न्यस्यते ।
For Private & Personal Use Only
www.jainelibrary.org